From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

Kumudamāliyattheraapadāna

ā€œUsabhaį¹ pavaraį¹ vÄ«raį¹,

mahesiį¹ vijitāvinaį¹;

Vipassinaį¹ mahāvÄ«raį¹,

abhijātaį¹va kesariį¹.

Rathiyaį¹ paį¹­ipajjantaį¹,

āhutÄ«naį¹ paį¹­iggahaį¹;

Gahetvā kumudaį¹ mālaį¹,

buddhaseį¹­į¹­haį¹ samokiriį¹.

Ekanavutito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaį¹ dasamaį¹.

Ārakkhadāyakavaggo bāttiį¹satimo.

Tassuddānaį¹

Ārakkhado bhojanado,

gatasaƱƱī padumiyo;

Pupphāsanī santhaviko,

saddasaƱƱī tiraį¹siyo;

Kandaliko kumudī ca,

sattapaƱƱāsa gāthakāti.
PreviousNext