From:

PreviousNext

Therāpadāna

Umāpupphiyavagga

1 Umāpupphiyattheraapadāna

ā€œSamāhitaį¹ samāpannaį¹,

siddhatthamaparājitaį¹;

Samādhinā upaviį¹­į¹­haį¹,

addasāhaį¹ naruttamaį¹.

Umāpupphaį¹ gahetvāna,

buddhassa abhiropayiį¹;

Sabbapupphā ekasīsā,

uddhaį¹vaį¹‡į¹­Ä adhomukhā.

Sucittā viya tiį¹­į¹­hante,

ākāse pupphasantharā;

Tena cittappasādena,

tusitaį¹ upapajjahaį¹.

Catunnavutito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

PaƱcapaƱƱāsito kappe,

eko āsiį¹ mahÄ«pati;

Samantachadano nāma,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext