From:

PreviousNext

Therāpadāna

Umāpupphiyavagga

YaƱƱasāmikattheraapadāna

ā€œJātiyā sattavassohaį¹,

ahosiį¹ mantapāragÅ«;

Kulavattaį¹ adhāresiį¹,

yaƱƱo ussāhito mayā.

Cullāsītisahassāni,

pasÅ« haƱƱanti me tadā;

Sārathambhupanītāni,

yaƱƱatthāya upaį¹­į¹­hitā.

Ukkāmukhapahaį¹­į¹­hova,

khadiraį¹…gārasannibho;

Udayantova sūriyo,

puį¹‡į¹‡amāyeva candimā.

Siddhattho sabbasiddhattho,

tilokamahito hito;

Upagantvāna sambuddho,

idaį¹ vacanamabravi.

ā€˜Ahiį¹sā sabbapāį¹‡Ä«naį¹,

kumāra mama ruccati;

Theyyā ca aticārā ca,

majjapānā ca ārati.

Rati ca samacariyāya,

bāhusaccaį¹ kataƱƱutā;

Diį¹­į¹­he dhamme parattha ca,

dhammā ete pasaį¹siyā.

Ete dhamme bhāvayitvā,

sabbasattahite rato;

Buddhe cittaį¹ pasādetvā,

bhāvehi maggamuttamaį¹ā€™.

Idaį¹ vatvāna sabbaĆ±Ć±Å«,

lokajeį¹­į¹­ho narāsabho;

Mamevaį¹ anusāsitvā,

vehāsaį¹ uggato gato.

Pubbe cittaį¹ visodhetvā,

pacchā cittaį¹ pasādayiį¹;

Tena cittappasādena,

tusitaį¹ upapajjahaį¹.

Catunnavutito kappe,

yadā cittaį¹ pasādayiį¹;

Duggatiį¹ nābhijānāmi,

buddhasaƱƱāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā yaƱƱasāmiko thero imā gāthāyo abhāsitthāti.

YaƱƱasāmikattherassāpadānaį¹ catutthaį¹.
PreviousNext