From:

PreviousNext

Therāpadāna

Umāpupphiyavagga

9 Pupphacchattiyattheraapadāna

ā€œSiddhatthassa bhagavato,

lokajeį¹­į¹­hassa tādino;

Saccaį¹ pakāsayantassa,

nibbāpentassa pāį¹‡ino.

Jalajaį¹ āharitvāna,

satapattaį¹ manoramaį¹;

Pupphassa chattaį¹ katvāna,

buddhassa abhiropayiį¹.

Siddhattho ca lokavidū,

āhutÄ«naį¹ paį¹­iggaho;

Bhikkhusaį¹…ghe į¹­hito satthā,

imaį¹ gāthaį¹ abhāsatha.

ā€˜Yo me cittaį¹ pasādetvā,

pupphacchattaį¹ adhārayiį¹;

Tena cittappasādena,

duggatiį¹ so na gacchatiā€™.

Idaį¹ vatvāna sambuddho,

siddhattho lokanāyako;

Uyyojetvāna parisaį¹,

vehāsaį¹ nabhamuggami.

Vuį¹­į¹­hite naradevamhi,

setacchattampi vuį¹­į¹­hahi;

Purato buddhaseį¹­į¹­hassa,

gacchati chattamuttamaį¹.

Catunnavutito kappe,

yaį¹ chattaį¹ abhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphacchattassidaį¹ phalaį¹.

Catusattatikappamhi,

aį¹­į¹­ha jalasikhā ahÅ«;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.

Pupphacchattiyattherassāpadānaį¹ navamaį¹.
PreviousNext