From:
TherÄpadÄna
UmÄpupphiyavagga
9 PupphacchattiyattheraapadÄna
āSiddhatthassa bhagavato,
lokajeį¹į¹hassa tÄdino;
Saccaį¹ pakÄsayantassa,
nibbÄpentassa pÄį¹ino.
Jalajaį¹ ÄharitvÄna,
satapattaį¹ manoramaį¹;
Pupphassa chattaį¹ katvÄna,
buddhassa abhiropayiį¹.
Siddhattho ca lokavidū,
ÄhutÄ«naį¹ paį¹iggaho;
Bhikkhusaį¹
ghe į¹hito satthÄ,
imaį¹ gÄthaį¹ abhÄsatha.
āYo me cittaį¹ pasÄdetvÄ,
pupphacchattaį¹ adhÄrayiį¹;
Tena cittappasÄdena,
duggatiį¹ so na gacchatiā.
Idaį¹ vatvÄna sambuddho,
siddhattho lokanÄyako;
UyyojetvÄna parisaį¹,
vehÄsaį¹ nabhamuggami.
Vuį¹į¹hite naradevamhi,
setacchattampi vuį¹į¹hahi;
Purato buddhaseį¹į¹hassa,
gacchati chattamuttamaį¹.
Catunnavutito kappe,
yaį¹ chattaį¹ abhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
pupphacchattassidaį¹ phalaį¹.
Catusattatikappamhi,
aį¹į¹ha jalasikhÄ ahÅ«;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ pupphacchattiyo thero imÄ gÄthÄyo abhÄsitthÄti.
PupphacchattiyattherassÄpadÄnaį¹ navamaį¹.