From:

PreviousNext

Therāpadāna

Umāpupphiyavagga

Saparivārachattadāyakattheraapadāna

ā€œPadumuttaro lokavidÅ«,

āhutÄ«naį¹ paį¹­iggaho;

Ākāse jalavuį¹­į¹­hÄ«va,

vassate dhammavuį¹­į¹­hiyā.

Tamaddasāsiį¹ sambuddhaį¹,

desentaį¹ amataį¹ padaį¹;

Sakaį¹ cittaį¹ pasādetvā,

agamāsiį¹ sakaį¹ gharaį¹.

Chattaį¹ alaį¹…kataį¹ gayha,

upagacchiį¹ naruttamaį¹;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

ākāse ukkhipiį¹ ahaį¹.

Susaį¹…gahitayānaį¹va,

dantova sāvakuttamo;

Upagantvāna sambuddhaį¹,

matthake sampatiį¹­į¹­hahi.

Anukampako kāruį¹‡iko,

buddho lokagganāyako;

Bhikkhusaį¹…ghe nisÄ«ditvā,

imā gāthā abhāsatha.

ā€˜Yena chattamidaį¹ dinnaį¹,

alaį¹…kataį¹ manoramaį¹;

Tena cittappasādena,

duggatiį¹ so na gacchati.

SattakkhattuƱca devesu,

devarajjaį¹ karissati;

Bāttiį¹sakkhattuƱca rājā,

cakkavattī bhavissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariƱƱāya,

nibbāyissatināsavoā€™.

Buddhassa giramaƱƱāya,

vācāsabhimudÄ«ritaį¹;

Pasannacitto sumano,

bhiyyo hāsaį¹ janesahaį¹.

Jahitvā mānusaį¹ yoniį¹,

Dibbaį¹ yoniį¹ samajjhagaį¹;

Vimānamuttamaį¹ mayhaį¹,

Abbhuggataį¹ manoramaį¹.

Vimānā nikkhamantassa,

setacchattaį¹ dharÄ«yati;

Tadā saƱƱaį¹ paį¹­ilabhiį¹,

pubbakammassidaį¹ phalaį¹.

Devalokā cavitvāna,

manussattaƱca āgamiį¹;

Chattiį¹sakkhattuį¹ cakkavattÄ«,

sattakappasatamhito.

Tamhā kāyā cavitvāna,

āgacchiį¹ tidasaį¹ puraį¹;

Saį¹saritvānupubbena,

mānusaį¹ punarāgamiį¹.

Okkantaį¹ mātukucchiį¹ maį¹,

setacchattaį¹ adhārayuį¹;

Jātiyā sattavassohaį¹,

pabbajiį¹ anagāriyaį¹.

Sunando nāma nāmena,

brāhmaį¹‡o mantapāragÅ«;

Phalikaį¹ chattamādāya,

sāvakaggassa so tadā.

Anumodi mahāvīro,

sāriputto mahākathī;

Sutvānumodanaį¹ tassa,

pubbakammamanussariį¹.

AƱjaliį¹ paggahetvāna,

sakaį¹ cittaį¹ pasādayiį¹;

Saritvā purimaį¹ kammaį¹,

arahattamapāpuį¹‡iį¹.

Uį¹­į¹­hāya āsanā tamhā,

sire katvāna aƱjaliį¹;

Sambuddhaį¹ abhivādetvā,

imaį¹ vācaį¹ udÄ«rayiį¹.

Satasahassito kappe,

buddho loke anuttaro;

Padumuttaro lokavidū,

āhutÄ«naį¹ paį¹­iggaho.

Tassa chattaį¹ mayā dinnaį¹,

vicittaį¹ samalaį¹…kataį¹;

Ubho hatthehi paggaį¹‡hi,

sayambhū aggapuggalo.

Aho buddhā aho dhammā,

aho no satthusampadā;

Ekacchattassa dānena,

duggatiį¹ nupapajjahaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.

Saparivārachattadāyakattherassāpadānaį¹ dasamaį¹.

Umāpupphiyavaggo tettiį¹satimo.

Tassuddānaį¹

UmāpupphaƱca pulinaį¹,

hāso yaƱƱo nimittako;

Saį¹sāvako nigguį¹‡įøÄ« ca,

sumanaį¹ pupphachattako;

Saparivārachatto ca,

gāthā sattasatuttarāti.
PreviousNext