From:
TherÄpadÄna
Gandhodakavagga
EkadussadÄyakattheraapadÄna
āNagare haį¹savatiyÄ,
ahosiį¹ tiį¹ahÄrako;
Tiį¹ahÄrena jÄ«vÄmi,
tena posemi dÄrake.
Padumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
TamandhakÄraį¹ nÄsetvÄ,
uppajji lokanÄyako.
Sake ghare nisÄ«ditvÄ,
evaį¹ cintesahaį¹ tadÄ;
āBuddho loke samuppanno,
deyyadhammo ca natthi me.
Idaį¹ me sÄį¹akaį¹ ekaį¹,
natthi me koci dÄyako;
Dukkho nirayasamphasso,
ropayissÄmi dakkhiį¹aį¹ā.
EvÄhaį¹ cintayitvÄna,
sakaį¹ cittaį¹ pasÄdayiį¹;
Ekaį¹ dussaį¹ gahetvÄna,
buddhaseį¹į¹hassadÄsahaį¹.
Ekaį¹ dussaį¹ daditvÄna,
ukkuį¹į¹hiį¹ sampavattayiį¹;
Yadi buddho tuvaį¹ vÄ«ra,
tÄrehi maį¹ mahÄmuni.
Padumuttaro lokavidū,
ÄhutÄ«naį¹ paį¹iggaho;
Mama dÄnaį¹ pakittento,
akÄ me anumodanaį¹.
āIminÄ ekadussena,
cetanÄpaį¹idhÄ«hi ca;
KappasatasahassÄni,
vinipÄtaį¹ na gacchati.
Chattiį¹sakkhattuį¹ devindo,
devarajjaį¹ karissati;
Tettiį¹sakkhattuį¹ rÄjÄ ca,
cakkavattī bhavissati;
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹.
Devaloke manusse vÄ,
saį¹saranto tuvaį¹ bhave;
RÅ«pavÄ guį¹asampanno,
anavakkantadehavÄ;
Akkhobhaį¹ amitaį¹ dussaį¹,
labhissati yadicchakaį¹ā.
Idaį¹ vatvÄna sambuddho,
jalajuttamanÄmako;
Nabhaį¹ abbhuggamÄ« dhÄ«ro,
haį¹sarÄjÄva ambare.
Yaį¹ yaį¹ yonupapajjÄmi,
devattaį¹ atha mÄnusaį¹;
Bhoge me Å«natÄ natthi,
ekadussassidaį¹ phalaį¹.
PaduddhÄre paduddhÄre,
dussaį¹ nibbattate mamaį¹;
Heį¹į¹hÄ dussamhi tiį¹į¹hÄmi,
upari chadanaį¹ mama.
CakkavÄįø·amupÄdÄya,
sakÄnanaį¹ sapabbataį¹;
IcchamÄno cahaį¹ ajja,
dussehi chÄdayeyyahaį¹.
Teneva ekadussena,
saį¹saranto bhavÄbhave;
Suvaį¹į¹avaį¹į¹o hutvÄna,
saį¹sarÄmi bhavÄbhave.
VipÄkaį¹ ekadussassa,
najjhagaį¹ katthacikkhayaį¹;
Ayaį¹ me antimÄ jÄti,
vipaccati idhÄpi me.
Satasahassito kappe,
yaį¹ dussamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
ekadussassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
bhavÄ sabbe samÅ«hatÄ;
NÄgova bandhanaį¹ chetvÄ,
viharÄmi anÄsavo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekadussadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
EkadussadÄyakattherassÄpadÄnaį¹ catutthaį¹.