From:

PreviousNext

Therāpadāna

Gandhodakavagga

9 Dhammasavaniyattheraapadāna

ā€œPadumuttaro nāma jino,

sabbadhammāna pāragū;

Catusaccaį¹ pakāsento,

santāresi bahuį¹ janaį¹.

Ahaį¹ tena samayena,

jaį¹­ilo uggatāpano;

Dhunanto vākacīrāni,

gacchāmi ambare tadā.

Buddhaseį¹­į¹­hassa upari,

gantuį¹ na visahāmahaį¹;

Pakkhīva selamāsajja,

gamanaį¹ na labhāmahaį¹.

Na me idaį¹ bhÅ«tapubbaį¹,

iriyassa vikopanaį¹;

Dake yathā ummujjitvā,

evaį¹ gacchāmi ambare.

Uįø·ÄrabhÅ«to manujo,

heį¹­į¹­hāsÄ«no bhavissati;

Handa menaį¹ gavesissaį¹,

api atthaį¹ labheyyahaį¹.

Orohanto antalikkhā,

saddamassosi satthuno;

Aniccataį¹ kathentassa,

tamahaį¹ uggahiį¹ tadā.

AniccasaƱƱamuggayha,

agamāsiį¹ mamassamaį¹;

Yāvatāyuį¹ vasitvāna,

tattha kālaį¹…kato ahaį¹.

Carime vattamānamhi,

Taį¹ dhammasavanaį¹ sariį¹;

Tena kammena sukatena,

Tāvatiį¹samagacchahaį¹.

Tiį¹sakappasahassāni,

devaloke ramiį¹ ahaį¹;

EkapaƱƱāsakkhattuƱca,

devarajjamakārayiį¹.

EkasattatikkhattuƱca,

cakkavattÄ« ahosahaį¹;

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹.

Pitugehe nisīditvā,

samaį¹‡o bhāvitindriyo;

Gāthāya paridīpento,

aniccatamudāhari.

Anussarāmi taį¹ saƱƱaį¹,

saį¹saranto bhavābhave;

Na koį¹­iį¹ paį¹­ivijjhāmi,

nibbānaį¹ accutaį¹ padaį¹.

Aniccā vata saį¹…khārā,

uppādavayadhammino;

Uppajjitvā nirujjhanti,

tesaį¹ vÅ«pasamo sukho.

Saha gāthaį¹ suį¹‡itvāna,

pubbakammaį¹ anussariį¹;

Ekāsane nisīditvā,

arahattamapāpuį¹‡iį¹.

Jātiyā sattavassohaį¹,

arahattamapāpuį¹‡iį¹;

Upasampādayi buddho,

guį¹‡amaƱƱāya cakkhumā.

Dārakova ahaį¹ santo,

karaį¹‡Ä«yaį¹ samāpayiį¹;

Kiį¹ me karaį¹‡Ä«yaį¹ ajja,

sakyaputtassa sāsane.

Satasahassito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

saddhammasavane phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.

Dhammasavaniyattherassāpadānaį¹ navamaį¹.
PreviousNext