From:
TherÄpadÄna
Gandhodakavagga
9 DhammasavaniyattheraapadÄna
āPadumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
Catusaccaį¹ pakÄsento,
santÄresi bahuį¹ janaį¹.
Ahaį¹ tena samayena,
jaį¹ilo uggatÄpano;
Dhunanto vÄkacÄ«rÄni,
gacchÄmi ambare tadÄ.
Buddhaseį¹į¹hassa upari,
gantuį¹ na visahÄmahaį¹;
PakkhÄ«va selamÄsajja,
gamanaį¹ na labhÄmahaį¹.
Na me idaį¹ bhÅ«tapubbaį¹,
iriyassa vikopanaį¹;
Dake yathÄ ummujjitvÄ,
evaį¹ gacchÄmi ambare.
Uįø·ÄrabhÅ«to manujo,
heį¹į¹hÄsÄ«no bhavissati;
Handa menaį¹ gavesissaį¹,
api atthaį¹ labheyyahaį¹.
Orohanto antalikkhÄ,
saddamassosi satthuno;
Aniccataį¹ kathentassa,
tamahaį¹ uggahiį¹ tadÄ.
AniccasaƱƱamuggayha,
agamÄsiį¹ mamassamaį¹;
YÄvatÄyuį¹ vasitvÄna,
tattha kÄlaį¹
kato ahaį¹.
Carime vattamÄnamhi,
Taį¹ dhammasavanaį¹ sariį¹;
Tena kammena sukatena,
TÄvatiį¹samagacchahaį¹.
Tiį¹sakappasahassÄni,
devaloke ramiį¹ ahaį¹;
EkapaƱƱÄsakkhattuƱca,
devarajjamakÄrayiį¹.
EkasattatikkhattuƱca,
cakkavattÄ« ahosahaį¹;
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹.
Pitugehe nisÄ«ditvÄ,
samaį¹o bhÄvitindriyo;
GÄthÄya paridÄ«pento,
aniccatamudÄhari.
AnussarÄmi taį¹ saƱƱaį¹,
saį¹saranto bhavÄbhave;
Na koį¹iį¹ paį¹ivijjhÄmi,
nibbÄnaį¹ accutaį¹ padaį¹.
AniccÄ vata saį¹
khÄrÄ,
uppÄdavayadhammino;
UppajjitvÄ nirujjhanti,
tesaį¹ vÅ«pasamo sukho.
Saha gÄthaį¹ suį¹itvÄna,
pubbakammaį¹ anussariį¹;
EkÄsane nisÄ«ditvÄ,
arahattamapÄpuį¹iį¹.
JÄtiyÄ sattavassohaį¹,
arahattamapÄpuį¹iį¹;
UpasampÄdayi buddho,
guį¹amaƱƱÄya cakkhumÄ.
DÄrakova ahaį¹ santo,
karaį¹Ä«yaį¹ samÄpayiį¹;
Kiį¹ me karaį¹Ä«yaį¹ ajja,
sakyaputtassa sÄsane.
Satasahassito kappe,
yaį¹ kammamakariį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
saddhammasavane phalaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ dhammasavaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
DhammasavaniyattherassÄpadÄnaį¹ navamaį¹.