From:
TherÄpadÄna
Ekapadumiyavagga
2 TÄ«į¹uppalamÄliyattheraapadÄna
āCandabhÄgÄnadÄ«tÄ«re,
ahosiį¹ vÄnaro tadÄ;
Addasaį¹ virajaį¹ buddhaį¹,
nisinnaį¹ pabbatantare.
ObhÄsentaį¹ disÄ sabbÄ,
sÄlarÄjaį¹va phullitaį¹;
Lakkhaį¹abyaƱjanÅ«petaį¹,
disvÄ attamano ahuį¹.
Udaggacitto sumano,
pÄ«tiyÄ haį¹į¹hamÄnaso;
TÄ«į¹i uppalapupphÄni,
matthake abhiropayiį¹.
PupphÄni abhiropetvÄ,
vipassissa mahesino;
SagÄravo bhavitvÄna,
pakkÄmiį¹ uttarÄmukho.
Gacchanto paį¹ikuį¹iko,
vippasannena cetasÄ;
Selantare patitvÄna,
pÄpuį¹iį¹ jÄ«vitakkhayaį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
SatÄnaį¹ tÄ«į¹ikkhattuƱca,
devarajjaį¹ akÄrayiį¹;
SatÄnaį¹ paƱcakkhattuƱca,
cakkavattÄ« ahosahaį¹.
Ekanavutito kappe,
yaį¹ pupphamabhipÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tÄ«į¹uppalamÄliyo thero imÄ gÄthÄyo abhÄsitthÄti.
TÄ«į¹uppalamÄliyattherassÄpadÄnaį¹ dutiyaį¹.