From:

PreviousNext

Therāpadāna

Ekapadumiyavagga

Dhajadāyakattheraapadāna

ā€œTisso nāma ahu satthā,

lokajeį¹­į¹­ho narāsabho;

Tayopadhikkhaye disvā,

dhajaį¹ āropitaį¹ mayā.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Satānaį¹ tÄ«į¹‡ikkhattuƱca,

devarajjaį¹ akārayiį¹;

Satānaį¹ paƱcakkhattuƱca,

cakkavattÄ« ahosahaį¹.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Anubhomi sakaį¹ kammaį¹,

pubbe sukatamattano.

Dvenavute ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

dhajadānassidaį¹ phalaį¹.

Icchamāno cahaį¹ ajja,

sakānanaį¹ sapabbataį¹;

Khomadussena chādeyyaį¹,

tadā mayhaį¹ kate phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaį¹ tatiyaį¹.
PreviousNext