From:

PreviousNext

Therāpadāna

SaddasaƱƱakavagga

Yavakalāpiyattheraapadāna

ā€œNagare aruį¹‡avatiyā,

āsiį¹ yavasiko tadā;

Panthe disvāna sambuddhaį¹,

yavakalāpaį¹ santhariį¹.

Anukampako kāruį¹‡iko,

sikhī lokagganāyako;

Mama saį¹…kappamaƱƱāya,

nisīdi yavasanthare.

Disvā nisinnaį¹ vimalaį¹,

mahājhāyiį¹ vināyakaį¹;

Pāmojjaį¹ janayitvāna,

tattha kālaį¹…kato ahaį¹.

Ekattiį¹se ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

yavatthare idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.

Yavakalāpiyattherassāpadānaį¹ dutiyaį¹.
PreviousNext