From:

PreviousNext

Therāpadāna

Mandāravapupphiyavagga

Kadambapupphiyattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Gacchantaį¹ antarāpaį¹‡e;

KaƱcanagghiyasaį¹…kāsaį¹,

Bāttiį¹savaralakkhaį¹‡aį¹.

Nisajja pāsādavare,

addasaį¹ lokanāyakaį¹;

Kadambapupphaį¹ paggayha,

vipassiį¹ abhipÅ«jayiį¹.

Ekanavutito kappe,

yaį¹ buddhamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext