From:

PreviousNext

Therāpadāna

Bodhivandanavagga

Bodhivandakattheraapadāna

ā€œPāį¹­aliį¹ haritaį¹ disvā,

pādapaį¹ dharaį¹‡Ä«ruhaį¹;

Ekaį¹saį¹ aƱjaliį¹ katvā,

avandiį¹ pāį¹­aliį¹ ahaį¹.

AƱjaliį¹ paggahetvāna,

garuį¹ katvāna mānasaį¹;

Antosuddhaį¹ bahisuddhaį¹,

suvimuttamanāsavaį¹.

Vipassiį¹ lokamahitaį¹,

karuį¹‡ÄĆ±Äį¹‡asāgaraį¹;

Sammukhā viya sambuddhaį¹,

avandiį¹ pāį¹­aliį¹ ahaį¹.

Ekanavutito kappe,

yaį¹ bodhimabhivandahaį¹;

Duggatiį¹ nābhijānāmi,

vandanāya idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bodhivandako thero imā gāthāyo abhāsitthāti.

Bodhivandakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext