From:

PreviousNext

Therāpadāna

Bodhivandanavagga

3 TÄ«į¹‡uppalamāliyattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

ahosiį¹ vānaro tadā;

Addasaį¹ virajaį¹ buddhaį¹,

nisinnaį¹ pabbatantare.

Obhāsentaį¹ disā sabbā,

sālarājaį¹va phullitaį¹;

Lakkhaį¹‡abyaƱjanÅ«petaį¹,

disvānattamano ahaį¹.

Udaggacitto sumano,

pÄ«tiyā haį¹­į¹­hamānaso;

TÄ«į¹‡i uppalapupphāni,

matthake abhiropayiį¹.

Pūjayitvāna pupphāni,

phussassāhaį¹ mahesino;

Sagāravo bhavitvāna,

pakkāmiį¹ uttarāmukho.

Gacchanto paį¹­ikuį¹­iko,

vippasannena cetasā;

Selantare patitvāna,

pāpuį¹‡iį¹ jÄ«vitakkhayaį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā purimaį¹ jātiį¹,

tāvatiį¹samagacchahaį¹.

Satānaį¹ tÄ«į¹‡ikkhattuƱca,

devarajjamakārayiį¹;

Satānaį¹ paƱcakkhattuƱca,

cakkavattÄ« ahosahaį¹.

Dvenavute ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tÄ«į¹‡uppalamāliyo thero imā gāthāyo abhāsitthāti.

TÄ«į¹‡uppalamāliyattherassāpadānaį¹ tatiyaį¹.
PreviousNext