From:
TherÄpadÄna
Bodhivandanavagga
KÄsumÄriphaladÄyakattheraapadÄna
āKaį¹ikÄraį¹va jotantaį¹,
nisinnaį¹ pabbatantare;
Addasaį¹ virajaį¹ buddhaį¹,
lokajeį¹į¹haį¹ narÄsabhaį¹.
Pasannacitto sumano,
sire katvÄna aƱjaliį¹;
KÄsumÄriphalaį¹ gayha,
buddhaseį¹į¹hassadÄsahaį¹.
Ekattiį¹se ito kappe,
yaį¹ phalamadadiį¹ ahaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
phaladÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kÄsumÄriphaladÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
KÄsumÄriphaladÄyakattherassÄpadÄnaį¹ dasamaį¹.
Bodhivandanavaggo aį¹į¹hatiį¹satimo.
TassuddÄnaį¹
Bodhi pÄį¹ali uppalÄ«,
paį¹į¹i ca sattapaį¹į¹iyo;
Gandhamuį¹į¹hi ca citako,
tÄlaį¹ sumanadÄmako;
KÄsumÄriphalÄ« ceva,
gÄthÄ ekÅ«nasaį¹į¹hikÄ.