From:

PreviousNext

Therāpadāna

Bodhivandanavagga

Kāsumāriphaladāyakattheraapadāna

ā€œKaį¹‡ikāraį¹va jotantaį¹,

nisinnaį¹ pabbatantare;

Addasaį¹ virajaį¹ buddhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹.

Pasannacitto sumano,

sire katvāna aƱjaliį¹;

Kāsumāriphalaį¹ gayha,

buddhaseį¹­į¹­hassadāsahaį¹.

Ekattiį¹se ito kappe,

yaį¹ phalamadadiį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.

Kāsumāriphaladāyakattherassāpadānaį¹ dasamaį¹.

Bodhivandanavaggo aį¹­į¹­hatiį¹satimo.

Tassuddānaį¹

Bodhi pāį¹­ali uppalÄ«,

paį¹­į¹­i ca sattapaį¹‡į¹‡iyo;

Gandhamuį¹­į¹­hi ca citako,

tālaį¹ sumanadāmako;

Kāsumāriphalī ceva,

gāthā ekÅ«nasaį¹­į¹­hikā.
PreviousNext