From:

PreviousNext

Therāpadāna

Avaį¹­aphalavagga

1 Avaį¹­aphaladāyakattheraapadāna

ā€œSataraį¹si nāma bhagavā,

sayambhū aparājito;

Vivekakāmo sambuddho,

gocarāyābhinikkhami.

Phalahattho ahaį¹ disvā,

upagacchiį¹ narāsabhaį¹;

Pasannacitto sumano,

avaį¹­aį¹ adadiį¹ phalaį¹.

Catunnavutito kappe,

yaį¹ phalamadadiį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā avaį¹­aphaladāyako thero imā gāthāyo abhāsitthāti.

Avaį¹­aphaladāyakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext