From:

PreviousNext

Therāpadāna

Avaį¹­aphalavagga

Labujadāyakattheraapadāna

ā€œNagare bandhumatiyā,

āsiį¹ ārāmiko tadā;

Addasaį¹ virajaį¹ buddhaį¹,

gacchantaį¹ anilaƱjase.

Labujassa phalaį¹ gayha,

buddhaseį¹­į¹­hassadāsahaį¹;

Ākāse į¹­hitako santo,

paį¹­igaį¹‡hi mahāyaso.

VittisaƱjananaį¹ mayhaį¹,

diį¹­į¹­hadhammasukhāvahaį¹;

Phalaį¹ buddhassa datvāna,

vippasannena cetasā.

Adhigacchiį¹ tadā pÄ«tiį¹,

vipulaƱca sukhuttamaį¹;

Uppajjateva ratanaį¹,

nibbattassa tahiį¹ tahiį¹.

Ekanavutito kappe,

yaį¹ phalamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.

Labujadāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext