From:

PreviousNext

Therāpadāna

Avaį¹­aphalavagga

9 Soį¹‡akoį¹­ivÄ«sattheraapadāna

ā€œVipassino pāvacane,

ekaį¹ leį¹‡aį¹ mayā kataį¹;

Cātuddisassa saį¹…ghassa,

bandhumārājadhāniyā.

Dussehi bhÅ«miį¹ leį¹‡assa,

santharitvā pariccajiį¹;

Udaggacitto sumano,

akāsiį¹ paį¹‡idhiį¹ tadā.

Ārādhayeyyaį¹ sambuddhaį¹,

pabbajjaƱca labheyyahaį¹;

AnuttaraƱca nibbānaį¹,

phuseyyaį¹ santimuttamaį¹.

Teneva sukkamūlena,

kappe navuti saį¹sariį¹;

Devabhūto manusso ca,

katapuƱƱo virocahaį¹.

Tato kammāvasesena,

idha pacchimake bhave;

Campāyaį¹ aggaseį¹­į¹­hissa,

jātomhi ekaputtako.

Jātamattassa me sutvā,

pitu chando ayaį¹ ahu;

Dadāmahaį¹ kumārassa,

vÄ«sakoį¹­Ä« anÅ«nakā.

Caturaį¹…gulā ca me lomā,

jātā pādatale ubho;

Sukhumā mudusamphassā,

tūlāpicusamā subhā.

Atītā navuti kappā,

ayaį¹ eko ca uttari;

Nābhijānāmi nikkhitte,

pāde bhūmyā asanthate.

Ārādhito me sambuddho,

pabbajiį¹ anagāriyaį¹;

ArahattaƱca me pattaį¹,

sītibhūtomhi nibbuto.

Aggo āraddhavÄ«riyānaį¹,

niddiį¹­į¹­ho sabbadassinā;

KhÄ«į¹‡Äsavomhi arahā,

chaįø·abhiƱƱo mahiddhiko.

Ekanavutito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

leį¹‡adānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Thero koį¹­ivÄ«so soį¹‡o,

bhikkhusaį¹…ghassa aggato;

PaƱhaį¹ puį¹­į¹­ho viyākāsi,

anotatte mahāsareti.

Itthaį¹ sudaį¹ āyasmā soį¹‡o koį¹­ivÄ«so thero imā gāthāyo abhāsitthāti.

Soį¹‡akoį¹­ivÄ«sattherassāpadānaį¹ navamaį¹.
PreviousNext