From:
TherÄpadÄna
Avaį¹aphalavagga
9 Soį¹akoį¹ivÄ«sattheraapadÄna
āVipassino pÄvacane,
ekaį¹ leį¹aį¹ mayÄ kataį¹;
CÄtuddisassa saį¹
ghassa,
bandhumÄrÄjadhÄniyÄ.
Dussehi bhÅ«miį¹ leį¹assa,
santharitvÄ pariccajiį¹;
Udaggacitto sumano,
akÄsiį¹ paį¹idhiį¹ tadÄ.
ÄrÄdhayeyyaį¹ sambuddhaį¹,
pabbajjaƱca labheyyahaį¹;
AnuttaraƱca nibbÄnaį¹,
phuseyyaį¹ santimuttamaį¹.
Teneva sukkamūlena,
kappe navuti saį¹sariį¹;
Devabhūto manusso ca,
katapuƱƱo virocahaį¹.
Tato kammÄvasesena,
idha pacchimake bhave;
CampÄyaį¹ aggaseį¹į¹hissa,
jÄtomhi ekaputtako.
JÄtamattassa me sutvÄ,
pitu chando ayaį¹ ahu;
DadÄmahaį¹ kumÄrassa,
vÄ«sakoį¹Ä« anÅ«nakÄ.
Caturaį¹
gulÄ ca me lomÄ,
jÄtÄ pÄdatale ubho;
SukhumÄ mudusamphassÄ,
tÅ«lÄpicusamÄ subhÄ.
AtÄ«tÄ navuti kappÄ,
ayaį¹ eko ca uttari;
NÄbhijÄnÄmi nikkhitte,
pÄde bhÅ«myÄ asanthate.
ÄrÄdhito me sambuddho,
pabbajiį¹ anagÄriyaį¹;
ArahattaƱca me pattaį¹,
sītibhūtomhi nibbuto.
Aggo ÄraddhavÄ«riyÄnaį¹,
niddiį¹į¹ho sabbadassinÄ;
KhÄ«į¹Äsavomhi arahÄ,
chaįø·abhiƱƱo mahiddhiko.
Ekanavutito kappe,
yaį¹ dÄnamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
leį¹adÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Thero koį¹ivÄ«so soį¹o,
bhikkhusaį¹
ghassa aggato;
PaƱhaį¹ puį¹į¹ho viyÄkÄsi,
anotatte mahÄsareti.
Itthaį¹ sudaį¹ ÄyasmÄ soį¹o koį¹ivÄ«so thero imÄ gÄthÄyo abhÄsitthÄti.
Soį¹akoį¹ivÄ«sattherassÄpadÄnaį¹ navamaį¹.