From:
TherÄpadÄna
BhaddÄlivagga
3 Tiį¹asÅ«lakachÄdaniyattheraapadÄna
āJÄtiį¹ jaraƱca maraį¹aį¹,
paccavekkhiį¹ ahaį¹ tadÄ;
Ekako abhinikkhamma,
pabbajiį¹ anagÄriyaį¹.
CaramÄnonupubbena,
gaį¹
gÄtÄ«raį¹ upÄgamiį¹;
TatthaddasÄsiį¹ pathaviį¹,
gaį¹
gÄtÄ«re samunnataį¹.
Assamaį¹ tattha mÄpetvÄ,
vasÄmi assame ahaį¹;
Sukato caį¹
kamo mayhaį¹,
nÄnÄdijagaį¹Äyuto.
Mamupenti ca vissatthÄ,
kÅ«janti ca manoharaį¹;
RamamÄno saha tehi,
vasÄmi assame ahaį¹.
Mama assamasÄmantÄ,
migarÄjÄ catukkamo;
ÄsayÄ abhinikkhamma,
gajji so asanī viya.
Nadite migarÄje ca,
hÄso me udapajjatha;
MigarÄjaį¹ gavesanto,
addasaį¹ lokanÄyakaį¹.
DisvÄnÄhaį¹ devadevaį¹,
tissaį¹ lokagganÄyakaį¹;
Haį¹į¹ho haį¹į¹hena cittena,
pÅ«jayiį¹ nÄgakesaraį¹.
Uggacchantaį¹va sÅ«riyaį¹,
sÄlarÄjaį¹va pupphitaį¹;
Osadhiį¹va virocantaį¹,
santhaviį¹ lokanÄyakaį¹.
āTava ƱÄį¹ena sabbaƱƱu,
mocesimaį¹ sadevakaį¹;
Tavaį¹ ÄrÄdhayitvÄna,
jÄtiyÄ parimuccare.
Adassanena sabbaƱƱu,
buddhÄnaį¹ sabbadassinaį¹;
PatantivÄ«cinirayaį¹,
rÄgadosehi ophuį¹Ä.
Tava dassanamÄgamma,
sabbaƱƱu lokanÄyaka;
Pamuccanti bhavÄ sabbÄ,
phusanti amataį¹ padaį¹.
YadÄ buddhÄ cakkhumanto,
uppajjanti pabhaį¹
karÄ;
Kilese jhÄpayitvÄna,
Älokaį¹ dassayanti teā.
KittayitvÄna sambuddhaį¹,
tissaį¹ lokagganÄyakaį¹;
Haį¹į¹ho haį¹į¹hena cittena,
tiį¹asÅ«laį¹ apÅ«jayiį¹.
Mama saį¹
kappamaƱƱÄya,
tisso lokagganÄyako;
SakÄsane nisÄ«ditvÄ,
imÄ gÄthÄ abhÄsatha.
āYo maį¹ pupphehi chÄdesi,
pasanno sehi pÄį¹ibhi;
Tamahaį¹ kittayissÄmi,
suį¹Ätha mama bhÄsato.
PaƱcavÄ«satikkhattuį¹ so,
devarajjaį¹ karissati;
PaƱcasattatikkhattuƱca,
cakkavattī bhavissati.
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹;
Tassa kammanissandena,
pupphÄnaį¹ pÅ«janÄya ca.
SÄ«saį¹nhÄto cayaį¹ poso,
pupphamÄkaį¹
khate yadi;
PuƱƱakammena saį¹yuttaį¹,
purato pÄtubhavissati.
Yaį¹ yaį¹ icchati kÄmehi,
taį¹ taį¹ pÄtubhavissati;
Saį¹
kappaį¹ paripÅ«retvÄ,
nibbÄyissatinÄsavoā.
Aį¹į¹hÄrasamaį¹ bhÄį¹avÄraį¹.
Kilese jhÄpayitvÄna,
sampajÄno patissato;
EkÄsane nisÄ«ditvÄ,
arahattamapÄpuį¹iį¹.
Caį¹
kamanto nipajjanto,
nisinno uda vÄ į¹hito;
Buddhaseį¹į¹haį¹ saritvÄna,
viharÄmi ahaį¹ sadÄ.
CÄ«vare piį¹įøapÄte ca,
paccaye sayanÄsane;
Tattha me Å«natÄ natthi,
buddhapÅ«jÄyidaį¹ phalaį¹.
So dÄni patto amataį¹,
santaį¹ padamanuttaraį¹;
SabbÄsave pariƱƱÄya,
viharÄmi anÄsavo.
Dvenavute ito kappe,
yaį¹ pupphamabhipÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tiį¹asÅ«lakachÄdaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
Tiį¹asÅ«lakachÄdaniyattherassÄpadÄnaį¹ tatiyaį¹.