From:

PreviousNext

Therāpadāna

Bhaddālivagga

3 Tiį¹‡asÅ«lakachādaniyattheraapadāna

ā€œJātiį¹ jaraƱca maraį¹‡aį¹,

paccavekkhiį¹ ahaį¹ tadā;

Ekako abhinikkhamma,

pabbajiį¹ anagāriyaį¹.

Caramānonupubbena,

gaį¹…gātÄ«raį¹ upāgamiį¹;

Tatthaddasāsiį¹ pathaviį¹,

gaį¹…gātÄ«re samunnataį¹.

Assamaį¹ tattha māpetvā,

vasāmi assame ahaį¹;

Sukato caį¹…kamo mayhaį¹,

nānādijagaį¹‡Äyuto.

Mamupenti ca vissatthā,

kÅ«janti ca manoharaį¹;

Ramamāno saha tehi,

vasāmi assame ahaį¹.

Mama assamasāmantā,

migarājā catukkamo;

Āsayā abhinikkhamma,

gajji so asanī viya.

Nadite migarāje ca,

hāso me udapajjatha;

Migarājaį¹ gavesanto,

addasaį¹ lokanāyakaį¹.

Disvānāhaį¹ devadevaį¹,

tissaį¹ lokagganāyakaį¹;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

pÅ«jayiį¹ nāgakesaraį¹.

Uggacchantaį¹va sÅ«riyaį¹,

sālarājaį¹va pupphitaį¹;

Osadhiį¹va virocantaį¹,

santhaviį¹ lokanāyakaį¹.

ā€˜Tava Ʊāį¹‡ena sabbaƱƱu,

mocesimaį¹ sadevakaį¹;

Tavaį¹ ārādhayitvāna,

jātiyā parimuccare.

Adassanena sabbaƱƱu,

buddhānaį¹ sabbadassinaį¹;

PatantivÄ«cinirayaį¹,

rāgadosehi ophuį¹­Ä.

Tava dassanamāgamma,

sabbaƱƱu lokanāyaka;

Pamuccanti bhavā sabbā,

phusanti amataį¹ padaį¹.

Yadā buddhā cakkhumanto,

uppajjanti pabhaį¹…karā;

Kilese jhāpayitvāna,

ālokaį¹ dassayanti teā€™.

Kittayitvāna sambuddhaį¹,

tissaį¹ lokagganāyakaį¹;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

tiį¹‡asÅ«laį¹ apÅ«jayiį¹.

Mama saį¹…kappamaƱƱāya,

tisso lokagganāyako;

Sakāsane nisīditvā,

imā gāthā abhāsatha.

ā€˜Yo maį¹ pupphehi chādesi,

pasanno sehi pāį¹‡ibhi;

Tamahaį¹ kittayissāmi,

suį¹‡Ätha mama bhāsato.

PaƱcavÄ«satikkhattuį¹ so,

devarajjaį¹ karissati;

PaƱcasattatikkhattuƱca,

cakkavattī bhavissati.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Tassa kammanissandena,

pupphānaį¹ pÅ«janāya ca.

SÄ«saį¹nhāto cayaį¹ poso,

pupphamākaį¹…khate yadi;

PuƱƱakammena saį¹yuttaį¹,

purato pātubhavissati.

Yaį¹ yaį¹ icchati kāmehi,

taį¹ taį¹ pātubhavissati;

Saį¹…kappaį¹ paripÅ«retvā,

nibbāyissatināsavoā€™.

Aį¹­į¹­hārasamaį¹ bhāį¹‡avāraį¹.

Kilese jhāpayitvāna,

sampajāno patissato;

Ekāsane nisīditvā,

arahattamapāpuį¹‡iį¹.

Caį¹…kamanto nipajjanto,

nisinno uda vā į¹­hito;

Buddhaseį¹­į¹­haį¹ saritvāna,

viharāmi ahaį¹ sadā.

CÄ«vare piį¹‡įøapāte ca,

paccaye sayanāsane;

Tattha me ūnatā natthi,

buddhapÅ«jāyidaį¹ phalaį¹.

So dāni patto amataį¹,

santaį¹ padamanuttaraį¹;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Dvenavute ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tiį¹‡asÅ«lakachādaniyo thero imā gāthāyo abhāsitthāti.

Tiį¹‡asÅ«lakachādaniyattherassāpadānaį¹ tatiyaį¹.
PreviousNext