From:

PreviousNext

Therāpadāna

Bhaddālivagga

Ucchaį¹…gapupphiyattheraapadāna

ā€œNagare bandhumatiyā,

ahosiį¹ māliko tadā;

Ucchaį¹…gaį¹ pÅ«rayitvāna,

agamaį¹ antarāpaį¹‡aį¹.

Bhagavā tamhi samaye,

bhikkhusaį¹…ghapurakkhato;

Mahatā ānubhāvena,

niyyāti lokanāyako.

Disvāna lokapajjotaį¹,

vipassiį¹ lokatāraį¹‡aį¹;

Pupphaį¹ paggayha ucchaį¹…gā,

buddhaseį¹­į¹­haį¹ apÅ«jayiį¹.

Ekanavutito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ucchaį¹…gapupphiyo thero imā gāthāyo abhāsitthāti.

Ucchaį¹…gapupphiyattherassāpadānaį¹ sattamaį¹.
PreviousNext