From:

PreviousNext

Therāpadāna

Sakiį¹sammajjakavagga

Ekadussadāyakattheraapadāna

ā€œNagare haį¹savatiyā,

ahosiį¹ tiį¹‡ahārako;

Tiį¹‡ahārena jÄ«vāmi,

tena posemi dārake.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Tamandhakāraį¹ nāsetvā,

uppajji lokanāyako.

Sake ghare nisīditvā,

evaį¹ cintesi tāvade;

ā€˜Buddho loke samuppanno,

deyyadhammo na vijjati.

Idaį¹ me sāį¹­akaį¹ ekaį¹,

natthi me koci dāyako;

Dukkho nirayasamphasso,

ropayissāmi dakkhiį¹‡aį¹ā€™.

Evāhaį¹ cintayitvāna,

sakaį¹ cittaį¹ pasādayiį¹;

Ekaį¹ dussaį¹ gahetvāna,

buddhaseį¹­į¹­hassadāsahaį¹.

Ekaį¹ dussaį¹ daditvāna,

ukkuį¹­į¹­hiį¹ sampavattayiį¹;

ā€˜Yadi buddho tuvaį¹ vÄ«ra,

tārehi maį¹ mahāmuniā€™.

Padumuttaro lokavidū,

āhutÄ«naį¹ paį¹­iggaho;

Mama dānaį¹ pakittento,

akā me anumodanaį¹.

ā€˜Iminā ekadussena,

cetanāpaį¹‡idhÄ«hi ca;

Kappasatasahassāni,

vinipātaį¹ na gacchasi.

Chattiį¹sakkhattuį¹ devindo,

devarajjaį¹ karissasi;

Tettiį¹sakkhattuį¹ rājā ca,

cakkavattī bhavissasi.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Devaloke manusse vā,

saį¹saranto tuvaį¹ bhave.

RÅ«pavā guį¹‡asampanno,

anavakkantadehavā;

Akkhobhaį¹ amitaį¹ dussaį¹,

labhissasi yadicchakaį¹ā€™.

Idaį¹ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaį¹ abbhuggamÄ« vÄ«ro,

haį¹sarājāva ambare.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

Bhoge me ūnatā natthi,

ekadussassidaį¹ phalaį¹.

Paduddhāre paduddhāre,

dussaį¹ nibbattate mamaį¹;

Heį¹­į¹­hā dussamhi tiį¹­į¹­hāmi,

uparicchadanaį¹ mama.

Cakkavāįø·aį¹ upādāya,

sakānanaį¹ sapabbataį¹;

Icchamāno cahaį¹ ajja,

dussehacchādayeyya taį¹.

Teneva ekadussena,

saį¹saranto bhavābhave;

Suvaį¹‡į¹‡avaį¹‡į¹‡o hutvāna,

saį¹sarāmi bhavābhave.

Vipākaį¹ ekadussassa,

nājjhagaį¹ katthacikkhayaį¹;

Ayaį¹ me antimā jāti,

vipaccati idhāpi me.

Satasahassito kappe,

yaį¹ dussamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

ekadussassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext