From:
TherÄpadÄna
Sakiį¹sammajjakavagga
EkÄsanadÄyakattheraapadÄna
āHimavantassÄvidÅ«re,
gosito nÄma pabbato;
Assamo sukato mayhaį¹,
paį¹į¹asÄlÄ sumÄpitÄ.
NÄrado nÄma nÄmena,
kassapo iti maį¹ vidÅ«;
Suddhimaggaį¹ gavesanto,
vasÄmi gosite tadÄ.
Padumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
VivekakÄmo sambuddho,
agaƱchi anilaƱjasÄ.
Vanagge gacchamÄnassa,
disvÄ raį¹siį¹ mahesino;
Kaį¹į¹hamaƱcaį¹ paƱƱÄpetvÄ,
ajinaƱca apatthariį¹.
Äsanaį¹ paƱƱapetvÄna,
sire katvÄna aƱjaliį¹;
Somanassaį¹ paveditvÄ,
idaį¹ vacanamabraviį¹.
āSallakatto mahÄvÄ«ra,
ÄturÄnaį¹ tikicchako;
Mamaį¹ rogaparetassa,
tikicchaį¹ dehi nÄyaka.
KallatthikÄ ye passanti,
buddhaseį¹į¹ha tuvaį¹ mune;
Dhuvatthasiddhiį¹ papponti,
etesaį¹ ajaro bhave.
Na me deyyadhammo atthi,
pavattaphalabhojihaį¹;
Idaį¹ me Äsanaį¹ atthi,
nisÄ«da kaį¹į¹hamaƱcakeā.
NisÄ«di tattha bhagavÄ,
asambhītova kesarī;
Muhuttaį¹ vÄ«tinÄmetvÄ,
idaį¹ vacanamabravi.
āVissattho hohi mÄ bhÄyi,
laddho jotiraso tayÄ;
Yaį¹ tuyhaį¹ patthitaį¹ sabbaį¹,
paripÅ«rissatinÄgate.
Na moghaį¹ taį¹ kataį¹ tuyhaį¹,
puƱƱakkhette anuttare;
SakkÄ uddharituį¹ attÄ,
yassa cittaį¹ paį¹Ä«hitaį¹.
IminÄsanadÄnena,
cetanÄpaį¹idhÄ«hi ca;
KappasatasahassÄni,
vinipÄtaį¹ na gacchasi.
PaƱƱÄsakkhattuį¹ devindo,
devarajjaį¹ karissasi;
AsÄ«tikkhattuį¹ rÄjÄ ca,
cakkavattī bhavissasi.
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹;
Sabbattha sukhito hutvÄ,
saį¹sÄre saį¹sarissasiā.
Idaį¹ vatvÄna sambuddho,
jalajuttamanÄmako;
Nabhaį¹ abbhuggamÄ« vÄ«ro,
haį¹sarÄjÄva ambare.
HatthiyÄnaį¹ assayÄnaį¹,
sarathaį¹ sandamÄnikaį¹;
LabhÄmi sabbamevetaį¹,
ekÄsanassidaį¹ phalaį¹.
KÄnanaį¹ pavisitvÄpi,
yadÄ icchÄmi Äsanaį¹;
Mama saį¹
kappamaƱƱÄya,
pallaį¹
ko upatiį¹į¹hati.
VÄrimajjhagato santo,
yadÄ icchÄmi Äsanaį¹;
Mama saį¹
kappamaƱƱÄya,
pallaį¹
ko upatiį¹į¹hati.
Yaį¹ yaį¹ yonupapajjÄmi,
devattaį¹ atha mÄnusaį¹;
Pallaį¹
kasatasahassÄni,
parivÄrenti maį¹ sadÄ.
Duve bhave saį¹sarÄmi,
devatte atha mÄnuse;
Duve kule pajÄyÄmi,
khattiye atha brÄhmaį¹e.
EkÄsanaį¹ daditvÄna,
puƱƱakkhette anuttare;
Dhammapallaį¹
kamÄdÄya,
viharÄmi anÄsavo.
Satasahassito kappe,
yaį¹ dÄnamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
ekÄsanassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekÄsanadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
EkÄsanadÄyakattherassÄpadÄnaį¹ tatiyaį¹.