From:

PreviousNext

Therāpadāna

Sakiį¹sammajjakavagga

Ekāsanadāyakattheraapadāna

ā€œHimavantassāvidÅ«re,

gosito nāma pabbato;

Assamo sukato mayhaį¹,

paį¹‡į¹‡asālā sumāpitā.

Nārado nāma nāmena,

kassapo iti maį¹ vidÅ«;

Suddhimaggaį¹ gavesanto,

vasāmi gosite tadā.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Vivekakāmo sambuddho,

agaƱchi anilaƱjasā.

Vanagge gacchamānassa,

disvā raį¹siį¹ mahesino;

Kaį¹­į¹­hamaƱcaį¹ paƱƱāpetvā,

ajinaƱca apatthariį¹.

Āsanaį¹ paƱƱapetvāna,

sire katvāna aƱjaliį¹;

Somanassaį¹ paveditvā,

idaį¹ vacanamabraviį¹.

ā€˜Sallakatto mahāvÄ«ra,

āturānaį¹ tikicchako;

Mamaį¹ rogaparetassa,

tikicchaį¹ dehi nāyaka.

Kallatthikā ye passanti,

buddhaseį¹­į¹­ha tuvaį¹ mune;

Dhuvatthasiddhiį¹ papponti,

etesaį¹ ajaro bhave.

Na me deyyadhammo atthi,

pavattaphalabhojihaį¹;

Idaį¹ me āsanaį¹ atthi,

nisÄ«da kaį¹­į¹­hamaƱcakeā€™.

Nisīdi tattha bhagavā,

asambhītova kesarī;

Muhuttaį¹ vÄ«tināmetvā,

idaį¹ vacanamabravi.

ā€˜Vissattho hohi mā bhāyi,

laddho jotiraso tayā;

Yaį¹ tuyhaį¹ patthitaį¹ sabbaį¹,

paripūrissatināgate.

Na moghaį¹ taį¹ kataį¹ tuyhaį¹,

puƱƱakkhette anuttare;

Sakkā uddharituį¹ attā,

yassa cittaį¹ paį¹‡Ä«hitaį¹.

Imināsanadānena,

cetanāpaį¹‡idhÄ«hi ca;

Kappasatasahassāni,

vinipātaį¹ na gacchasi.

PaƱƱāsakkhattuį¹ devindo,

devarajjaį¹ karissasi;

AsÄ«tikkhattuį¹ rājā ca,

cakkavattī bhavissasi.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Sabbattha sukhito hutvā,

saį¹sāre saį¹sarissasiā€™.

Idaį¹ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaį¹ abbhuggamÄ« vÄ«ro,

haį¹sarājāva ambare.

Hatthiyānaį¹ assayānaį¹,

sarathaį¹ sandamānikaį¹;

Labhāmi sabbamevetaį¹,

ekāsanassidaį¹ phalaį¹.

Kānanaį¹ pavisitvāpi,

yadā icchāmi āsanaį¹;

Mama saį¹…kappamaƱƱāya,

pallaį¹…ko upatiį¹­į¹­hati.

Vārimajjhagato santo,

yadā icchāmi āsanaį¹;

Mama saį¹…kappamaƱƱāya,

pallaį¹…ko upatiį¹­į¹­hati.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

Pallaį¹…kasatasahassāni,

parivārenti maį¹ sadā.

Duve bhave saį¹sarāmi,

devatte atha mānuse;

Duve kule pajāyāmi,

khattiye atha brāhmaį¹‡e.

Ekāsanaį¹ daditvāna,

puƱƱakkhette anuttare;

Dhammapallaį¹…kamādāya,

viharāmi anāsavo.

Satasahassito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

ekāsanassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.

Ekāsanadāyakattherassāpadānaį¹ tatiyaį¹.
PreviousNext