From:
TherÄpadÄna
Sakiį¹sammajjakavagga
SattakadambapupphiyattheraapadÄna
āHimavantassÄvidÅ«re,
kukkuį¹o nÄma pabbato;
Tamhi pabbatapÄdamhi,
satta buddhÄ vasiį¹su te.
Kadambaį¹ pupphitaį¹ disvÄ,
paggahetvÄna aƱjaliį¹;
Satta mÄlÄ gahetvÄna,
puƱƱacittena okiriį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Catunnavutito kappe,
yaį¹ kammamakariį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sattakadambapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
SattakadambapupphiyattherassÄpadÄnaį¹ catutthaį¹.