From:

PreviousNext

Therāpadāna

Sakiį¹sammajjakavagga

Sattakadambapupphiyattheraapadāna

ā€œHimavantassāvidÅ«re,

kukkuį¹­o nāma pabbato;

Tamhi pabbatapādamhi,

satta buddhā vasiį¹su te.

Kadambaį¹ pupphitaį¹ disvā,

paggahetvāna aƱjaliį¹;

Satta mālā gahetvāna,

puƱƱacittena okiriį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Catunnavutito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.

Sattakadambapupphiyattherassāpadānaį¹ catutthaį¹.
PreviousNext