From:
TherÄpadÄna
Sakiį¹sammajjakavagga
7 EkadhammassavaniyattheraapadÄna
āPadumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
Catusaccaį¹ pakÄsento,
santÄresi bahuį¹ janaį¹.
Ahaį¹ tena samayena,
jaį¹ilo uggatÄpano;
Dhunanto vÄkacÄ«rÄni,
gacchÄmi ambare tadÄ.
Buddhaseį¹į¹hassa upari,
gantuį¹ na visahÄmahaį¹;
PakkhÄ«va selamÄsajja,
gamanaį¹ na labhÄmahaį¹.
Udake vokkamitvÄna,
evaį¹ gacchÄmi ambare;
Na me idaį¹ bhÅ«tapubbaį¹,
iriyÄpathavikopanaį¹.
Handa metaį¹ gavesissaį¹,
appevatthaį¹ labheyyahaį¹;
Orohanto antalikkhÄ,
saddamassosi satthuno.
Sarena rajanīyena,
savanÄ«yena vaggunÄ;
Aniccataį¹ kathentassa,
taƱƱeva uggahiį¹ tadÄ;
AniccasaƱƱamuggayha,
agamÄsiį¹ mamassamaį¹.
YÄvatÄyuį¹ vasitvÄna,
tattha kÄlaį¹
kato ahaį¹;
Carime vattamÄnamhi,
saddhammassavanaį¹ sariį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Tiį¹sakappasahassÄni,
devaloke ramiį¹ ahaį¹;
EkapaƱƱÄsakkhattuƱca,
devarajjamakÄrayiį¹.
EkavīsatikkhattuƱca,
cakkavattÄ« ahosahaį¹;
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹.
Anubhomi sakaį¹ puƱƱaį¹,
sukhitohaį¹ bhavÄbhave;
AnussarÄmi taį¹ saƱƱaį¹,
saį¹saranto bhavÄbhave;
Na koį¹iį¹ paį¹ivijjhÄmi,
nibbÄnaį¹ accutaį¹ padaį¹.
Pitugehe nisÄ«ditvÄ,
samaį¹o bhÄvitindriyo;
Kathaį¹sa paridÄ«pento,
aniccatamudÄhari.
āAniccÄ vata saį¹
khÄrÄ,
uppÄdavayadhammino;
UppajjitvÄ nirujjhanti,
tesaį¹ vÅ«pasamo sukhoā.
Saha gÄthaį¹ suį¹itvÄna,
pubbasaƱƱamanussariį¹;
EkÄsane nisÄ«ditvÄ,
arahattamapÄpuį¹iį¹.
JÄtiyÄ sattavassena,
arahattamapÄpuį¹iį¹;
UpasampÄdayÄ« buddho,
dhammassavanassidaį¹ phalaį¹.
Satasahassito kappe,
yaį¹ dhammamasuį¹iį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
dhammassavanassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekadhammassavaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
EkadhammassavaniyattherassÄpadÄnaį¹ sattamaį¹.