From:

PreviousNext

Therāpadāna

Sakiį¹sammajjakavagga

Sucintitattheraapadāna

ā€œNagare haį¹savatiyā,

ahosiį¹ kassako tadā;

Kasikammena jīvāmi,

tena posemi dārake.

Susampannaį¹ tadā khettaį¹,

DhaƱƱaį¹ me phalinaį¹ ahu;

Pākakāle ca sampatte,

Evaį¹ cintesahaį¹ tadā.

Nacchannaį¹ nappatirÅ«paį¹,

jānantassa guį¹‡Äguį¹‡aį¹;

Yohaį¹ saį¹…ghe adatvāna,

aggaį¹ bhuƱjeyya ce tadā.

Ayaį¹ buddho asamasamo,

dvattiį¹savaralakkhaį¹‡o;

Tato pabhāvito saį¹…gho,

puƱƱakkhetto anuttaro.

Tattha dassāmahaį¹ dānaį¹,

navasassaį¹ pure pure;

Evāhaį¹ cintayitvāna,

haį¹­į¹­ho pÄ«į¹‡itamānaso.

Khettato dhaƱƱamāhatvā,

sambuddhaį¹ upasaį¹…kamiį¹;

Upasaį¹…kamma sambuddhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹;

Vanditvā satthuno pāde,

idaį¹ vacanamabraviį¹.

ā€˜NavasassaƱca sampannaį¹,

āyāgosi ca tvaį¹ mune;

Anukampamupādāya,

adhivāsehi cakkhumaā€™.

Padumuttaro lokavidū,

āhutÄ«naį¹ paį¹­iggaho;

Mama saį¹…kappamaƱƱāya,

idaį¹ vacanamabravi.

ā€˜Cattāro ca paį¹­ipannā,

cattāro ca phale į¹­hitā;

Esa saį¹…gho ujubhÅ«to,

paƱƱāsīlasamāhito;

Yajantānaį¹ manussānaį¹,

puƱƱapekkhāna pāį¹‡inaį¹.

Karotopadhikaį¹ puƱƱaį¹,

saį¹…ghe dinnaį¹ mahapphalaį¹;

Tasmiį¹ saį¹…gheva dātabbaį¹,

tava sassaį¹ tathetaraį¹.

Saį¹…ghato uddisitvāna,

bhikkhÅ« netvāna saį¹…gharaį¹;

Paį¹­iyattaį¹ ghare santaį¹,

bhikkhusaį¹…ghassa dehi tvaį¹ā€™.

Saį¹…ghato uddisitvāna,

bhikkhÅ« netvāna saį¹…gharaį¹;

Yaį¹ ghare paį¹­iyattaį¹ me,

bhikkhusaį¹…ghassadāsahaį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Tattha me sukataį¹ byamhaį¹,

sovaį¹‡į¹‡aį¹ sappabhassaraį¹;

Saį¹­į¹­hiyojanamubbedhaį¹,

tiį¹sayojanavitthataį¹.

EkÅ«navÄ«satimaį¹ bhāį¹‡avāraį¹.

Ākiį¹‡į¹‡aį¹ bhavanaį¹ mayhaį¹,

nārÄ«gaį¹‡asamākulaį¹;

Tattha bhutvā pivitvā ca,

vasāmi tidase ahaį¹.

Satānaį¹ tÄ«į¹‡ikkhattuƱca,

devarajjamakārayiį¹;

Satānaį¹ paƱcakkhattuƱca,

cakkavattÄ« ahosahaį¹;

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹.

Bhavābhave saį¹saranto,

labhāmi amitaį¹ dhanaį¹;

Bhoge me ūnatā natthi,

navasassassidaį¹ phalaį¹.

Hatthiyānaį¹ assayānaį¹,

sivikaį¹ sandamānikaį¹;

Labhāmi sabbamevetaį¹,

navasassassidaį¹ phalaį¹.

Navavatthaį¹ navaphalaį¹,

navaggarasabhojanaį¹;

Labhāmi sabbamevetaį¹,

navasassassidaį¹ phalaį¹.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Labhāmi sabbamevetaį¹,

navasassassidaį¹ phalaį¹.

DāsÄ«gaį¹‡aį¹ dāsagaį¹‡aį¹,

nāriyo ca alaį¹…katā;

Labhāmi sabbamevetaį¹,

navasassassidaį¹ phalaį¹.

Na maį¹ sÄ«taį¹ vā uį¹‡haį¹ vā,

pariįø·Äho na vijjati;

Atho cetasikaį¹ dukkhaį¹,

hadaye me na vijjati.

Idaį¹ khāda idaį¹ bhuƱja,

imamhi sayane saya;

Labhāmi sabbamevetaį¹,

navasassassidaį¹ phalaį¹.

Ayaį¹ pacchimako dāni,

carimo vattate bhavo;

Ajjāpi deyyadhammo me,

phalaį¹ tosesi sabbadā.

Navasassaį¹ daditvāna,

saį¹…ghe gaį¹‡avaruttame;

Aį¹­į¹­hānisaį¹se anubhomi,

kammānucchavike mama.

Vaį¹‡į¹‡avā yasavā homi,

mahābhogo anītiko;

Mahāpakkho sadā homi,

abhejjapariso sadā.

Sabbe maį¹ apacāyanti,

ye keci pathavissitā;

Deyyadhammā ca ye keci,

pure pure labhāmahaį¹.

Bhikkhusaį¹…ghassa vā majjhe,

buddhaseį¹­į¹­hassa sammukhā;

Sabbepi samatikkamma,

denti mameva dāyakā.

Paį¹­hamaį¹ navasassaƱhi,

datvā saį¹…ghe gaį¹‡uttame;

Imānisaį¹se anubhomi,

navasassassidaį¹ phalaį¹.

Satasahassito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

navasassassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext