From:
TherÄpadÄna
Sakiį¹sammajjakavagga
SucintitattheraapadÄna
āNagare haį¹savatiyÄ,
ahosiį¹ kassako tadÄ;
Kasikammena jÄ«vÄmi,
tena posemi dÄrake.
Susampannaį¹ tadÄ khettaį¹,
DhaƱƱaį¹ me phalinaį¹ ahu;
PÄkakÄle ca sampatte,
Evaį¹ cintesahaį¹ tadÄ.
Nacchannaį¹ nappatirÅ«paį¹,
jÄnantassa guį¹Äguį¹aį¹;
Yohaį¹ saį¹
ghe adatvÄna,
aggaį¹ bhuƱjeyya ce tadÄ.
Ayaį¹ buddho asamasamo,
dvattiį¹savaralakkhaį¹o;
Tato pabhÄvito saį¹
gho,
puƱƱakkhetto anuttaro.
Tattha dassÄmahaį¹ dÄnaį¹,
navasassaį¹ pure pure;
EvÄhaį¹ cintayitvÄna,
haį¹į¹ho pÄ«į¹itamÄnaso.
Khettato dhaƱƱamÄhatvÄ,
sambuddhaį¹ upasaį¹
kamiį¹;
Upasaį¹
kamma sambuddhaį¹,
lokajeį¹į¹haį¹ narÄsabhaį¹;
VanditvÄ satthuno pÄde,
idaį¹ vacanamabraviį¹.
āNavasassaƱca sampannaį¹,
ÄyÄgosi ca tvaį¹ mune;
AnukampamupÄdÄya,
adhivÄsehi cakkhumaā.
Padumuttaro lokavidū,
ÄhutÄ«naį¹ paį¹iggaho;
Mama saį¹
kappamaƱƱÄya,
idaį¹ vacanamabravi.
āCattÄro ca paį¹ipannÄ,
cattÄro ca phale į¹hitÄ;
Esa saį¹
gho ujubhūto,
paƱƱÄsÄ«lasamÄhito;
YajantÄnaį¹ manussÄnaį¹,
puƱƱapekkhÄna pÄį¹inaį¹.
Karotopadhikaį¹ puƱƱaį¹,
saį¹
ghe dinnaį¹ mahapphalaį¹;
Tasmiį¹ saį¹
gheva dÄtabbaį¹,
tava sassaį¹ tathetaraį¹.
Saį¹
ghato uddisitvÄna,
bhikkhÅ« netvÄna saį¹
gharaį¹;
Paį¹iyattaį¹ ghare santaį¹,
bhikkhusaį¹
ghassa dehi tvaį¹ā.
Saį¹
ghato uddisitvÄna,
bhikkhÅ« netvÄna saį¹
gharaį¹;
Yaį¹ ghare paį¹iyattaį¹ me,
bhikkhusaį¹
ghassadÄsahaį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Tattha me sukataį¹ byamhaį¹,
sovaį¹į¹aį¹ sappabhassaraį¹;
Saį¹į¹hiyojanamubbedhaį¹,
tiį¹sayojanavitthataį¹.
EkÅ«navÄ«satimaį¹ bhÄį¹avÄraį¹.
Äkiį¹į¹aį¹ bhavanaį¹ mayhaį¹,
nÄrÄ«gaį¹asamÄkulaį¹;
Tattha bhutvÄ pivitvÄ ca,
vasÄmi tidase ahaį¹.
SatÄnaį¹ tÄ«į¹ikkhattuƱca,
devarajjamakÄrayiį¹;
SatÄnaį¹ paƱcakkhattuƱca,
cakkavattÄ« ahosahaį¹;
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹.
BhavÄbhave saį¹saranto,
labhÄmi amitaį¹ dhanaį¹;
Bhoge me Å«natÄ natthi,
navasassassidaį¹ phalaį¹.
HatthiyÄnaį¹ assayÄnaį¹,
sivikaį¹ sandamÄnikaį¹;
LabhÄmi sabbamevetaį¹,
navasassassidaį¹ phalaį¹.
Navavatthaį¹ navaphalaį¹,
navaggarasabhojanaį¹;
LabhÄmi sabbamevetaį¹,
navasassassidaį¹ phalaį¹.
KoseyyakambaliyÄni,
khomakappÄsikÄni ca;
LabhÄmi sabbamevetaį¹,
navasassassidaį¹ phalaį¹.
DÄsÄ«gaį¹aį¹ dÄsagaį¹aį¹,
nÄriyo ca alaį¹
katÄ;
LabhÄmi sabbamevetaį¹,
navasassassidaį¹ phalaį¹.
Na maį¹ sÄ«taį¹ vÄ uį¹haį¹ vÄ,
pariįø·Äho na vijjati;
Atho cetasikaį¹ dukkhaį¹,
hadaye me na vijjati.
Idaį¹ khÄda idaį¹ bhuƱja,
imamhi sayane saya;
LabhÄmi sabbamevetaį¹,
navasassassidaį¹ phalaį¹.
Ayaį¹ pacchimako dÄni,
carimo vattate bhavo;
AjjÄpi deyyadhammo me,
phalaį¹ tosesi sabbadÄ.
Navasassaį¹ daditvÄna,
saį¹
ghe gaį¹avaruttame;
Aį¹į¹hÄnisaį¹se anubhomi,
kammÄnucchavike mama.
Vaį¹į¹avÄ yasavÄ homi,
mahÄbhogo anÄ«tiko;
MahÄpakkho sadÄ homi,
abhejjapariso sadÄ.
Sabbe maį¹ apacÄyanti,
ye keci pathavissitÄ;
DeyyadhammÄ ca ye keci,
pure pure labhÄmahaį¹.
Bhikkhusaį¹
ghassa vÄ majjhe,
buddhaseį¹į¹hassa sammukhÄ;
Sabbepi samatikkamma,
denti mameva dÄyakÄ.
Paį¹hamaį¹ navasassaƱhi,
datvÄ saį¹
ghe gaį¹uttame;
ImÄnisaį¹se anubhomi,
navasassassidaį¹ phalaį¹.
Satasahassito kappe,
yaį¹ dÄnamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
navasassassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sucintito thero imÄ gÄthÄyo abhÄsitthÄti.
SucintitattherassÄpadÄnaį¹ aį¹į¹hamaį¹.