From:

PreviousNext

Therāpadāna

Sakiį¹sammajjakavagga

10 Soį¹‡į¹‡akontarikattheraapadāna

ā€œManobhāvaniyaį¹ buddhaį¹,

attadantaį¹ samāhitaį¹;

Iriyamānaį¹ brahmapathe,

cittavÅ«pasame rataį¹.

Nittiį¹‡į¹‡aoghaį¹ sambuddhaį¹,

jhāyiį¹ jhānarataį¹ muniį¹;

Upatitthaį¹ samāpannaį¹,

indivaradalappabhaį¹.

Alābunodakaį¹ gayha,

buddhaseį¹­į¹­haį¹ upāgamiį¹;

Buddhassa pāde dhovitvā,

alābukamadāsahaį¹.

Āį¹‡Äpesi ca sambuddho,

padumuttaranāmako;

ā€˜Iminā dakamāhatvā,

pādamÅ«le į¹­hapehi meā€™.

SādhÅ«tihaį¹ paį¹­issutvā,

satthugāravatāya ca;

Dakaį¹ alābunāhatvā,

buddhaseį¹­į¹­haį¹ upāgamiį¹.

Anumodi mahāvīro,

cittaį¹ nibbāpayaį¹ mama;

ā€˜Iminālābudānena,

saį¹…kappo te samijjhatuā€™.

Pannarasesu kappesu,

devaloke ramiį¹ ahaį¹;

Tiį¹satikkhattuį¹ rājā ca,

cakkavattÄ« ahosahaį¹.

Divā vā yadi vā rattiį¹,

caį¹…kamantassa tiį¹­į¹­hato;

Sovaį¹‡į¹‡aį¹ kontaraį¹ gayha,

tiį¹­į¹­hate purato mama.

Buddhassa datvānalābuį¹,

labhāmi soį¹‡į¹‡akontaraį¹;

Appakampi kataį¹ kāraį¹,

vipulaį¹ hoti tādisu.

Satasahassito kappe,

yaį¹lābumadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

alābussa idaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā soį¹‡į¹‡akontariko thero imā gāthāyo abhāsitthāti.

Soį¹‡į¹‡akontarikattherassāpadānaį¹ dasamaį¹.

Sakiį¹sammajjakavaggo tecattālÄ«samo.

Tassuddānaį¹

Sakiį¹sammajjako thero,

ekadussī ekāsanī;

Kadambakoraį¹‡įøakado,

ghatassavanikopi ca.

Sucintiko kiį¹…kaį¹‡iko,

soį¹‡į¹‡akontarikopi ca;

EkagāthāsataƱcettha,

ekasattatimeva ca.
PreviousNext