From:

PreviousNext

Therāpadāna

Ekavihārivagga

3 Pāį¹­ihÄ«rasaƱƱakattheraapadāna

ā€œPadumuttaro nāma jino,

āhutÄ«naį¹ paį¹­iggaho;

Vasīsatasahassehi,

nagaraį¹ pāvisÄ« tadā.

Nagaraį¹ pavisantassa,

upasantassa tādino;

Ratanāni pajjotiį¹su,

nigghoso āsi tāvade.

Buddhassa ānubhāvena,

bherÄ« vajjumaghaį¹­į¹­itā;

Sayaį¹ vÄ«į¹‡Ä pavajjanti,

buddhassa pavisato puraį¹.

Buddhaseį¹­į¹­haį¹ namassāmi,

padumuttaramahāmuniį¹;

Pāį¹­ihÄ«raƱca passitvā,

tattha cittaį¹ pasādayiį¹.

Aho buddhā aho dhammā,

aho no satthusampadā;

Acetanāpi turiyā,

sayameva pavajjare.

Satasahassito kappe,

yaį¹ saƱƱamalabhiį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhasaƱƱāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pāį¹­ihÄ«rasaƱƱako thero imā gāthāyo abhāsitthāti.

Pāį¹­ihÄ«rasaƱƱakattherassāpadānaį¹ tatiyaį¹.
PreviousNext