From:

PreviousNext

Therāpadāna

Ekavihārivagga

Harītakadāyakattheraapadāna

ā€œHarÄ«takaį¹ āmalakaį¹,

ambajambuvibhÄ«takaį¹;

Kolaį¹ bhallātakaį¹ billaį¹,

sayameva harāmahaį¹.

Disvāna pabbhāragataį¹,

jhāyiį¹ jhānarataį¹ muniį¹;

Ābādhena āpÄ«įø·entaį¹,

adutÄ«yaį¹ mahāmuniį¹.

HarÄ«takaį¹ gahetvāna,

sayambhussa adāsahaį¹;

Khādamattamhi bhesajje,

byādhi passambhi tāvade.

Pahīnadaratho buddho,

anumodamakāsi me;

ā€˜Bhesajjadāneniminā,

byādhivūpasamena ca.

Devabhūto manusso vā,

jāto vā aƱƱajātiyā;

Sabbattha sukhito hotu,

mā ca te byādhimāgamāā€™.

Idaį¹ vatvāna sambuddho,

sayambhū aparājito;

Nabhaį¹ abbhuggamÄ« dhÄ«ro,

haį¹sarājāva ambare.

Yato harÄ«takaį¹ dinnaį¹,

sayambhussa mahesino;

Imaį¹ jātiį¹ upādāya,

byādhi me nupapajjatha.

Ayaį¹ pacchimako mayhaį¹,

carimo vattate bhavo;

Tisso vijjā sacchikatā,

kataį¹ buddhassa sāsanaį¹.

Catunnavutito kappe,

bhesajjamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

bhesajjassa idaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā harÄ«takadāyako thero imā gāthāyo abhāsitthāti.

HarÄ«takadāyakattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext