From:
TherÄpadÄna
Vibhītakavagga
1 VibhÄ«takamiƱjiyattheraapadÄna
āKakusandho mahÄvÄ«ro,
sabbadhammÄna pÄragÅ«;
Gaį¹amhÄ vÅ«pakaį¹į¹ho so,
agamÄsi vanantaraį¹.
BÄ«jamiƱjaį¹ gahetvÄna,
latÄya Ävuį¹iį¹ ahaį¹;
BhagavÄ tamhi samaye,
jhÄyate pabbatantare.
DisvÄnahaį¹ devadevaį¹,
vippasannena cetasÄ;
Dakkhiį¹eyyassa vÄ«rassa,
bÄ«jamiƱjamadÄsahaį¹.
Imasmiį¹yeva kappamhi,
yaį¹ miƱjamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
bÄ«jamiƱjassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
bhavÄ sabbe samÅ«hatÄ;
NÄgova bandhanaį¹ chetvÄ,
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
mama buddhassa santike;
Tisso vijjÄ anuppattÄ,
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ vibhÄ«takamiƱjiyo thero imÄ gÄthÄyo abhÄsitthÄti.
VibhÄ«takamiƱjiyattherassÄpadÄnaį¹ paį¹hamaį¹.