From:

PreviousNext

Therāpadāna

Vibhītakavagga

1 VibhītakamiƱjiyattheraapadāna

ā€œKakusandho mahāvÄ«ro,

sabbadhammāna pāragū;

Gaį¹‡amhā vÅ«pakaį¹­į¹­ho so,

agamāsi vanantaraį¹.

BÄ«jamiƱjaį¹ gahetvāna,

latāya āvuį¹‡iį¹ ahaį¹;

Bhagavā tamhi samaye,

jhāyate pabbatantare.

Disvānahaį¹ devadevaį¹,

vippasannena cetasā;

Dakkhiį¹‡eyyassa vÄ«rassa,

bÄ«jamiƱjamadāsahaį¹.

Imasmiį¹yeva kappamhi,

yaį¹ miƱjamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

bÄ«jamiƱjassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā vibhÄ«takamiƱjiyo thero imā gāthāyo abhāsitthāti.

VibhÄ«takamiƱjiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext