From:

PreviousNext

Therāpadāna

Vibhītakavagga

Koladāyakattheraapadāna

ā€œAjinena nivatthohaį¹,

Vākacīradharo tadā;

Khāriyā pūrayitvāna,

Kolaį¹hāsiį¹ mamassamaį¹.

Tamhi kāle sikhī buddho,

eko adutiyo ahu;

Mamassamaį¹ upāgacchi,

jānanto sabbakālikaį¹.

Sakaį¹ cittaį¹ pasādetvā,

vanditvāna ca subbataį¹;

Ubho hatthehi paggayha,

kolaį¹ buddhassadāsahaį¹.

Ekatiį¹se ito kappe,

yaį¹ phalamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

koladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.

Koladāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext