From:
TherÄpadÄna
Vibhītakavagga
KoladÄyakattheraapadÄna
āAjinena nivatthohaį¹,
VÄkacÄ«radharo tadÄ;
KhÄriyÄ pÅ«rayitvÄna,
Kolaį¹hÄsiį¹ mamassamaį¹.
Tamhi kÄle sikhÄ« buddho,
eko adutiyo ahu;
Mamassamaį¹ upÄgacchi,
jÄnanto sabbakÄlikaį¹.
Sakaį¹ cittaį¹ pasÄdetvÄ,
vanditvÄna ca subbataį¹;
Ubho hatthehi paggayha,
kolaį¹ buddhassadÄsahaį¹.
Ekatiį¹se ito kappe,
yaį¹ phalamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
koladÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ koladÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
KoladÄyakattherassÄpadÄnaį¹ dutiyaį¹.