From:

PreviousNext

Therāpadāna

Vibhītakavagga

4 Bhallātadāyakattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Dvattiį¹savaralakkhaį¹‡aį¹;

Vipinaggena gacchantaį¹,

Sālarājaį¹va phullitaį¹.

Tiį¹‡attharaį¹ paƱƱāpetvā,

buddhaseį¹­į¹­haį¹ ayācahaį¹;

ā€˜Anukampatu maį¹ buddho,

bhikkhaį¹ icchāmi dātaveā€™.

Anukampako kāruį¹‡iko,

atthadassī mahāyaso;

Mama saį¹…kappamaƱƱāya,

orūhi mama assame.

Orohitvāna sambuddho,

nisÄ«di paį¹‡į¹‡asanthare;

Bhallātakaį¹ gahetvāna,

buddhaseį¹­į¹­hassadāsahaį¹.

Mama nijjhāyamānassa,

paribhuƱji tadā jino;

Tattha cittaį¹ pasādetvā,

abhivandiį¹ tadā jinaį¹.

Aį¹­į¹­hārase kappasate,

yaį¹ phalamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bhallātadāyako thero imā gāthāyo abhāsitthāti.

Bhallātadāyakattherassāpadānaį¹ catutthaį¹.
PreviousNext