From:
TherÄpadÄna
Vibhītakavagga
4 BhallÄtadÄyakattheraapadÄna
āSuvaį¹į¹avaį¹į¹aį¹ sambuddhaį¹,
Dvattiį¹savaralakkhaį¹aį¹;
Vipinaggena gacchantaį¹,
SÄlarÄjaį¹va phullitaį¹.
Tiį¹attharaį¹ paƱƱÄpetvÄ,
buddhaseį¹į¹haį¹ ayÄcahaį¹;
āAnukampatu maį¹ buddho,
bhikkhaį¹ icchÄmi dÄtaveā.
Anukampako kÄruį¹iko,
atthadassÄ« mahÄyaso;
Mama saį¹
kappamaƱƱÄya,
orūhi mama assame.
OrohitvÄna sambuddho,
nisÄ«di paį¹į¹asanthare;
BhallÄtakaį¹ gahetvÄna,
buddhaseį¹į¹hassadÄsahaį¹.
Mama nijjhÄyamÄnassa,
paribhuƱji tadÄ jino;
Tattha cittaį¹ pasÄdetvÄ,
abhivandiį¹ tadÄ jinaį¹.
Aį¹į¹hÄrase kappasate,
yaį¹ phalamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
phaladÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ bhallÄtadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
BhallÄtadÄyakattherassÄpadÄnaį¹ catutthaį¹.