From:

PreviousNext

Therāpadāna

Vibhītakavagga

Ambāį¹­akiyattheraapadāna

ā€œSupupphitaį¹ sālavanaį¹,

ogayha vessabhū muni;

Nisīdi giriduggesu,

abhijātova kesarī.

Pasannacitto sumano,

ambāį¹­akamapÅ«jayiį¹;

PuƱƱakkhettaį¹ anuttaraį¹,

pasanno sehi pāį¹‡ibhi.

Ekatiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ambāį¹­akiyo thero imā gāthāyo abhāsitthāti.

Ambāį¹­akiyattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext