From:
TherÄpadÄna
Vibhītakavagga
SÄ«hÄsanikattheraapadÄna
āPadumuttarassa bhagavato,
Sabbabhūtahitesino;
Pasannacitto sumano,
SÄ«hÄsanamadÄsahaį¹.
Devaloke manusse vÄ,
yattha yattha vasÄmahaį¹;
LabhÄmi vipulaį¹ byamhaį¹,
sÄ«hÄsanassidaį¹ phalaį¹.
Soį¹į¹amayÄ rÅ«pimayÄ,
lohitaį¹
gamayÄ bahÅ«;
Maį¹imayÄ ca pallaį¹
kÄ,
nibbattanti mamaį¹ sadÄ.
BodhiyÄ Äsanaį¹ katvÄ,
jalajuttamanÄmino;
Ucce kule pajÄyÄmi,
aho dhammasudhammatÄ.
Satasahassito kappe,
sÄ«hÄsanamakÄsahaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
sÄ«hÄsanassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sÄ«hÄsaniko thero imÄ gÄthÄyo abhÄsitthÄti.
SÄ«hÄsanikattherassÄpadÄnaį¹ sattamaį¹.