From:

PreviousNext

Therāpadāna

Vibhītakavagga

Sīhāsanikattheraapadāna

ā€œPadumuttarassa bhagavato,

Sabbabhūtahitesino;

Pasannacitto sumano,

SÄ«hāsanamadāsahaį¹.

Devaloke manusse vā,

yattha yattha vasāmahaį¹;

Labhāmi vipulaį¹ byamhaį¹,

sÄ«hāsanassidaį¹ phalaį¹.

Soį¹‡į¹‡amayā rÅ«pimayā,

lohitaį¹…gamayā bahÅ«;

Maį¹‡imayā ca pallaį¹…kā,

nibbattanti mamaį¹ sadā.

Bodhiyā āsanaį¹ katvā,

jalajuttamanāmino;

Ucce kule pajāyāmi,

aho dhammasudhammatā.

Satasahassito kappe,

sÄ«hāsanamakāsahaį¹;

Duggatiį¹ nābhijānāmi,

sÄ«hāsanassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sÄ«hāsaniko thero imā gāthāyo abhāsitthāti.

SÄ«hāsanikattherassāpadānaį¹ sattamaį¹.
PreviousNext