From:

PreviousNext

Therāpadāna

Vibhītakavagga

PādapÄ«į¹­hiyattheraapadāna

ā€œSumedho nāma sambuddho,

aggo kāruį¹‡iko muni;

Tārayitvā bahū satte,

nibbuto so mahāyaso.

Sīhāsanassa sāmantā,

sumedhassa mahesino;

Pasannacitto sumano,

pādapÄ«į¹­hamakārayiį¹.

Katvāna kusalaį¹ kammaį¹,

sukhapākaį¹ sukhudrayaį¹;

PuƱƱakammena saį¹yutto,

tāvatiį¹samagacchahaį¹.

Tattha me vasamānassa,

puƱƱakammasamaį¹…gino;

Padāni uddharantassa,

soį¹‡į¹‡apÄ«į¹­hā bhavanti me.

Lābhā tesaį¹ suladdhaį¹ vo,

ye labhanti upassutiį¹;

Nibbute kāraį¹ katvāna,

labhanti vipulaį¹ sukhaį¹.

Mayāpi sukataį¹ kammaį¹,

vāį¹‡ijjaį¹ suppayojitaį¹;

PādapÄ«į¹­haį¹ karitvāna,

soį¹‡į¹‡apÄ«į¹­haį¹ labhāmahaį¹.

Yaį¹ yaį¹ disaį¹ pakkamāmi,

kenaci kiccayenahaį¹;

Soį¹‡į¹‡apÄ«į¹­he akkamāmi,

puƱƱakammassidaį¹ phalaį¹.

Tiį¹sakappasahassamhi,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

pādapÄ«į¹­hassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pādapÄ«į¹­hiyo thero imā gāthāyo abhāsitthāti.

PādapÄ«į¹­hiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext