From:

PreviousNext

Therāpadāna

Vibhītakavagga

10 Bodhigharadāyakattheraapadāna

ā€œSiddhatthassa bhagavato,

dvipadindassa tādino;

Pasannacitto sumano,

bodhigharamakārayiį¹.

Tusitaį¹ upapannomhi,

vasāmi ratane ghare;

Na me sÄ«taį¹ vā uį¹‡haį¹ vā,

vāto gatte na samphuse.

PaƱcasaį¹­į¹­himhito kappe,

cakkavattÄ« ahosahaį¹;

Kāsikaį¹ nāma nagaraį¹,

vissakammena māpitaį¹.

Dasayojanaāyāmaį¹,

aį¹­į¹­hayojanavitthataį¹;

Na tamhi nagare atthi,

kaį¹­į¹­haį¹ vallÄ« ca mattikā.

Tiriyaį¹ yojanaį¹ āsi,

addhayojanavitthataį¹;

Maį¹…galo nāma pāsādo,

vissakammena māpito.

Cullāsītisahassāni,

thambhā soį¹‡į¹‡amayā ahuį¹;

Maį¹‡imayā ca niyyÅ«hā,

chadanaį¹ rÅ«piyaį¹ ahu.

Sabbasoį¹‡į¹‡amayaį¹ gharaį¹,

vissakammena māpitaį¹;

Ajjhāvutthaį¹ mayā etaį¹,

gharadānassidaį¹ phalaį¹.

Te sabbe anubhotvāna,

devamānusake bhave;

Ajjhapattomhi nibbānaį¹,

santipadamanuttaraį¹.

Tiį¹sakappasahassamhi,

bodhigharamakārayiį¹;

Duggatiį¹ nābhijānāmi,

gharadānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bodhigharadāyako thero imā gāthāyo abhāsitthāti.

Bodhigharadāyakattherassāpadānaį¹ dasamaį¹.

Vibhītakavaggo paƱcacattālīsamo.

Tassuddānaį¹

Vibhītakī kolaphalī,

billabhallātakappado;

Uttalambaį¹­akÄ« ceva,

āsanÄ« pādapÄ«į¹­hako.

Vediko bodhighariko,

gāthāyo gaį¹‡itāpi ca;

Ekūnāsītikā sabbā,

asmiį¹ vagge pakittitā.
PreviousNext