From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Jagatidāyakattheraapadāna

ā€œDhammadassissa munino,

bodhiyā pādaputtame;

Pasannacitto sumano,

jagatiį¹ kārayiį¹ ahaį¹.

Darito pabbatato vā,

rukkhato patito ahaį¹;

Cuto patiį¹­į¹­haį¹ vindāmi,

jagatiyā idaį¹ phalaį¹.

Na me corā vihesanti,

nātimaƱƱanti khattiyā;

Sabbāmittetikkamāmi,

jagatiyā idaį¹ phalaį¹.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

Sabbattha pūjito homi,

jagatiyā idaį¹ phalaį¹.

Aį¹­į¹­hārase kappasate,

jagatiį¹ kārayiį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

jagatidānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.

Jagatidāyakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext