From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Morahatthiyattheraapadāna

ā€œMorahatthaį¹ gahetvāna,

upesiį¹ lokanāyakaį¹;

Pasannacitto sumano,

morahatthamadāsahaį¹.

Iminā morahatthena,

cetanāpaį¹‡idhÄ«hi ca;

Nibbāyiį¹su tayo aggÄ«,

labhāmi vipulaį¹ sukhaį¹.

Aho buddhā aho dhammā,

aho no satthusampadā;

Datvānahaį¹ morahatthaį¹,

labhāmi vipulaį¹ sukhaį¹.

TiyaggÄ« nibbutā mayhaį¹,

bhavā sabbe samūhatā;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Ekatiį¹se ito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

morahatthassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.

Morahatthiyattherassāpadānaį¹ dutiyaį¹.
PreviousNext