From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Jātipupphiyattheraapadāna

ā€œParinibbute bhagavati,

padumuttare mahāyase;

Pupphavaį¹­aį¹sake katvā,

sarÄ«ramabhiropayiį¹.

Tattha cittaį¹ pasādetvā,

nimmānaį¹ agamāsahaį¹;

Devalokagato santo,

puƱƱakammaį¹ sarāmahaį¹.

Ambarā pupphavasso me,

sabbakālaį¹ pavassati;

Saį¹sarāmi manusse ce,

rājā homi mahāyaso.

Tahiį¹ kusumavasso me,

abhivassati sabbadā;

Tasseva pupphapūjāya,

vāhasā sabbadassino.

Ayaį¹ pacchimako mayhaį¹,

carimo vattate bhavo;

Ajjāpi pupphavasso me,

abhivassati sabbadā.

Satasahassito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

dehapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti.

Jātipupphiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext