From:
TherÄpadÄna
JagatidÄyakavagga
JÄtipupphiyattheraapadÄna
āParinibbute bhagavati,
padumuttare mahÄyase;
Pupphavaį¹aį¹sake katvÄ,
sarÄ«ramabhiropayiį¹.
Tattha cittaį¹ pasÄdetvÄ,
nimmÄnaį¹ agamÄsahaį¹;
Devalokagato santo,
puƱƱakammaį¹ sarÄmahaį¹.
AmbarÄ pupphavasso me,
sabbakÄlaį¹ pavassati;
Saį¹sarÄmi manusse ce,
rÄjÄ homi mahÄyaso.
Tahiį¹ kusumavasso me,
abhivassati sabbadÄ;
Tasseva pupphapÅ«jÄya,
vÄhasÄ sabbadassino.
Ayaį¹ pacchimako mayhaį¹,
carimo vattate bhavo;
AjjÄpi pupphavasso me,
abhivassati sabbadÄ.
Satasahassito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
dehapÅ«jÄyidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ jÄtipupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
JÄtipupphiyattherassÄpadÄnaį¹ aį¹į¹hamaį¹.