From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Gandhapūjakattheraapadāna

ā€œCitāsu kurumānāsu,

nānāgandhe samāhaį¹­e;

Pasannacitto sumano,

gandhamuį¹­į¹­himapÅ«jayiį¹.

Satasahassito kappe,

citakaį¹ yamapÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

citapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā gandhapÅ«jako thero imā gāthāyo abhāsitthāti.

GandhapÅ«jakattherassāpadānaį¹ dasamaį¹.

Jagatidāyakavaggo chacattālīsamo.

Tassuddānaį¹

Jagatī morahatthī ca,

āsanī ukkadhārako;

Akkami vanakoraį¹‡įøi,

chattado jātipūjako.

Paį¹­į¹­ipupphÄ« ca yo thero,

dasamo gandhapūjako;

Sattasaį¹­į¹­hi ca gāthāyo,

gaį¹‡itāyo vibhāvibhi.
PreviousNext