From:
TherÄpadÄna
SÄlakusumiyavagga
7 LabujaphaladÄyakattheraapadÄna
āNagare bandhumatiyÄ,
ÄrÄmiko ahaį¹ tadÄ;
Addasaį¹ virajaį¹ buddhaį¹,
gacchantaį¹ anilaƱjase.
Labujaį¹ phalamÄdÄya,
buddhaseį¹į¹hassadÄsahaį¹;
ÄkÄseva į¹hito santo,
paį¹iggaį¹hi mahÄyaso.
VittisaƱjanano mayhaį¹,
diį¹į¹hadhammasukhÄvaho;
Phalaį¹ buddhassa datvÄna,
vippasannena cetasÄ.
AdhigaƱchiį¹ tadÄ pÄ«tiį¹,
vipulaį¹ sukhamuttamaį¹;
Uppajjateva ratanaį¹,
nibbattassa tahiį¹ tahiį¹.
Ekanavutito kappe,
yaį¹ phalaį¹ adadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
phaladÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ labujaphaladÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
LabujaphaladÄyakattherassÄpadÄnaį¹ sattamaį¹.