From:
TherÄpadÄna
SÄlakusumiyavagga
9 Sayampaį¹ibhÄniyattheraapadÄna
āKakudhaį¹ vilasantaį¹va,
devadevaį¹ narÄsabhaį¹;
Rathiyaį¹ paį¹ipajjantaį¹,
ko disvÄ na pasÄ«dati.
TamandhakÄraį¹ nÄsetvÄ,
santÄretvÄ bahuį¹ janaį¹;
ĆÄį¹Älokena jotantaį¹,
ko disvÄ na pasÄ«dati.
Vasīsatasahassehi,
nÄ«yantaį¹ lokanÄyakaį¹;
Uddharantaį¹ bahÅ« satte,
ko disvÄ na pasÄ«dati.
Ähanantaį¹ dhammabheriį¹,
maddantaį¹ titthiye gaį¹e;
SÄ«hanÄdaį¹ vinadantaį¹,
ko disvÄ na pasÄ«dati.
YÄvatÄ brahmalokato,
ÄgantvÄna sabrahmakÄ;
Pucchanti nipuį¹e paƱhe,
ko disvÄ na pasÄ«dati.
YassaƱjaliį¹ karitvÄna,
ÄyÄcanti sadevakÄ;
Tena puƱƱaį¹ anubhonti,
ko disvÄ na pasÄ«dati.
Sabbe janÄ samÄgantvÄ,
sampavÄrenti cakkhumaį¹;
Na vikampati ajjhiį¹į¹ho,
ko disvÄ na pasÄ«dati.
Nagaraį¹ pavisato yassa,
ravanti bheriyo bahū;
Vinadanti gajÄ mattÄ,
ko disvÄ na pasÄ«dati.
VÄ«thiyÄ gacchato yassa,
sabbÄbhÄ jotate sadÄ;
AbbhunnatÄ samÄ honti,
ko disvÄ na pasÄ«dati.
ByÄharantassa buddhassa,
cakkavÄįø·ampi suyyati;
Sabbe satte viƱƱÄpeti,
ko disvÄ na pasÄ«dati.
Satasahassito kappe,
yaį¹ buddhamabhikittayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
kittanÄya idaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sayampaį¹ibhÄniyo thero imÄ gÄthÄyo abhÄsitthÄti.
Sayampaį¹ibhÄniyattherassÄpadÄnaį¹ navamaį¹.