From:

PreviousNext

Therāpadāna

Sālakusumiyavagga

9 Sayampaį¹­ibhāniyattheraapadāna

ā€œKakudhaį¹ vilasantaį¹va,

devadevaį¹ narāsabhaį¹;

Rathiyaį¹ paį¹­ipajjantaį¹,

ko disvā na pasīdati.

Tamandhakāraį¹ nāsetvā,

santāretvā bahuį¹ janaį¹;

Ƒāį¹‡Älokena jotantaį¹,

ko disvā na pasīdati.

Vasīsatasahassehi,

nÄ«yantaį¹ lokanāyakaį¹;

Uddharantaį¹ bahÅ« satte,

ko disvā na pasīdati.

Āhanantaį¹ dhammabheriį¹,

maddantaį¹ titthiye gaį¹‡e;

SÄ«hanādaį¹ vinadantaį¹,

ko disvā na pasīdati.

Yāvatā brahmalokato,

āgantvāna sabrahmakā;

Pucchanti nipuį¹‡e paƱhe,

ko disvā na pasīdati.

YassaƱjaliį¹ karitvāna,

āyācanti sadevakā;

Tena puƱƱaį¹ anubhonti,

ko disvā na pasīdati.

Sabbe janā samāgantvā,

sampavārenti cakkhumaį¹;

Na vikampati ajjhiį¹­į¹­ho,

ko disvā na pasīdati.

Nagaraį¹ pavisato yassa,

ravanti bheriyo bahū;

Vinadanti gajā mattā,

ko disvā na pasīdati.

Vīthiyā gacchato yassa,

sabbābhā jotate sadā;

Abbhunnatā samā honti,

ko disvā na pasīdati.

Byāharantassa buddhassa,

cakkavāįø·ampi suyyati;

Sabbe satte viƱƱāpeti,

ko disvā na pasīdati.

Satasahassito kappe,

yaį¹ buddhamabhikittayiį¹;

Duggatiį¹ nābhijānāmi,

kittanāya idaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sayampaį¹­ibhāniyo thero imā gāthāyo abhāsitthāti.

Sayampaį¹­ibhāniyattherassāpadānaį¹ navamaį¹.
PreviousNext