From:

PreviousNext

Therāpadāna

Sālakusumiyavagga

Nimittabyākaraį¹‡iyattheraapadāna

ā€œAjjhogāhetvā himavaį¹,

mante vāce mahaį¹ tadā;

CatupaƱƱāsasahassāni,

sissā mayhaį¹ upaį¹­į¹­hahuį¹.

Adhitā vedagū sabbe,

chaįø·aį¹…ge pāramiį¹ gatā;

Sakavijjāhupatthaddhā,

himavante vasanti te.

Cavitvā tusitā kāyā,

devaputto mahāyaso;

Uppajji mātukucchismiį¹,

sampajāno patissato.

Sambuddhe upapajjante,

dasasahassi kampatha;

Andhā cakkhuį¹ alabhiį¹su,

uppajjantamhi nāyake.

Sabbākāraį¹ pakampittha,

kevalā vasudhā ayaį¹;

Nigghosasaddaį¹ sutvāna,

ubbijjiį¹su mahājanā.

Sabbe janā samāgamma,

āgacchuį¹ mama santikaį¹;

ā€˜Vasudhāyaį¹ pakampittha,

kiį¹ vipāko bhavissatiā€™.

Avacāsiį¹ tadā tesaį¹,

ā€˜mā bhetha natthi vo bhayaį¹;

Vissatthā hotha sabbepi,

uppādoyaį¹ suvatthiko.

Aį¹­į¹­hahetÅ«hi samphussa,

vasudhāyaį¹ pakampati;

Tathā nimittā dissanti,

obhāso vipulo mahā.

Asaį¹sayaį¹ buddhaseį¹­į¹­ho,

uppajjissati cakkhumāā€™;

SaƱƱāpetvāna janataį¹,

paƱca sÄ«le kathesahaį¹.

Sutvāna paƱca sīlāni,

buddhuppādaƱca dullabhaį¹;

Ubbegajātā sumanā,

tuį¹­į¹­hahaį¹­į¹­hā ahaį¹su te.

Dvenavute ito kappe,

yaį¹ nimittaį¹ viyākariį¹;

Duggatiį¹ nābhijānāmi,

byākaraį¹‡assidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā nimittabyākaraį¹‡iyo thero imā gāthāyo abhāsitthāti.

Nimittabyākaraį¹‡iyattherassāpadānaį¹ dasamaį¹.

Sālakusumiyavaggo sattacattālīsamo.

Tassuddānaį¹

Sālakusumiyo thero,

pūjā nibbāpakopi ca;

Setudo tālavaį¹‡į¹­Ä« ca,

avaį¹­alabujappado.

Pilakkhapaį¹­ibhānÄ« ca,

veyyākaraį¹‡iyo dijo;

Dvesattati ca gāthāyo,

gaį¹‡itāyo vibhāvibhi.
PreviousNext