From:
TherÄpadÄna
SÄlakusumiyavagga
NimittabyÄkaraį¹iyattheraapadÄna
āAjjhogÄhetvÄ himavaį¹,
mante vÄce mahaį¹ tadÄ;
CatupaƱƱÄsasahassÄni,
sissÄ mayhaį¹ upaį¹į¹hahuį¹.
AdhitÄ vedagÅ« sabbe,
chaįø·aį¹
ge pÄramiį¹ gatÄ;
SakavijjÄhupatthaddhÄ,
himavante vasanti te.
CavitvÄ tusitÄ kÄyÄ,
devaputto mahÄyaso;
Uppajji mÄtukucchismiį¹,
sampajÄno patissato.
Sambuddhe upapajjante,
dasasahassi kampatha;
AndhÄ cakkhuį¹ alabhiį¹su,
uppajjantamhi nÄyake.
SabbÄkÄraį¹ pakampittha,
kevalÄ vasudhÄ ayaį¹;
Nigghosasaddaį¹ sutvÄna,
ubbijjiį¹su mahÄjanÄ.
Sabbe janÄ samÄgamma,
Ägacchuį¹ mama santikaį¹;
āVasudhÄyaį¹ pakampittha,
kiį¹ vipÄko bhavissatiā.
AvacÄsiį¹ tadÄ tesaį¹,
āmÄ bhetha natthi vo bhayaį¹;
VissatthÄ hotha sabbepi,
uppÄdoyaį¹ suvatthiko.
Aį¹į¹hahetÅ«hi samphussa,
vasudhÄyaį¹ pakampati;
TathÄ nimittÄ dissanti,
obhÄso vipulo mahÄ.
Asaį¹sayaį¹ buddhaseį¹į¹ho,
uppajjissati cakkhumÄā;
SaƱƱÄpetvÄna janataį¹,
paƱca sÄ«le kathesahaį¹.
SutvÄna paƱca sÄ«lÄni,
buddhuppÄdaƱca dullabhaį¹;
UbbegajÄtÄ sumanÄ,
tuį¹į¹hahaį¹į¹hÄ ahaį¹su te.
Dvenavute ito kappe,
yaį¹ nimittaį¹ viyÄkariį¹;
Duggatiį¹ nÄbhijÄnÄmi,
byÄkaraį¹assidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ nimittabyÄkaraį¹iyo thero imÄ gÄthÄyo abhÄsitthÄti.
NimittabyÄkaraį¹iyattherassÄpadÄnaį¹ dasamaį¹.
SÄlakusumiyavaggo sattacattÄlÄ«samo.
TassuddÄnaį¹
SÄlakusumiyo thero,
pÅ«jÄ nibbÄpakopi ca;
Setudo tÄlavaį¹į¹Ä« ca,
avaį¹alabujappado.
Pilakkhapaį¹ibhÄnÄ« ca,
veyyÄkaraį¹iyo dijo;
Dvesattati ca gÄthÄyo,
gaį¹itÄyo vibhÄvibhi.