From:

PreviousNext

Therāpadāna

Naįø·amālivagga

Pānadhidāyakattheraapadāna

ā€œAnomadassÄ« bhagavā,

lokajeį¹­į¹­ho narāsabho;

Divāvihārā nikkhamma,

pathamāruhi cakkhumā.

Pānadhiį¹ sukataį¹ gayha,

addhānaį¹ paį¹­ipajjahaį¹;

Tatthaddasāsiį¹ sambuddhaį¹,

pattikaį¹ cārudassanaį¹.

Sakaį¹ cittaį¹ pasādetvā,

nÄ«haritvāna pānadhiį¹;

PādamÅ«le į¹­hapetvāna,

idaį¹ vacanamabraviį¹.

ā€˜AbhirÅ«ha mahāvÄ«ra,

sugatinda vināyaka;

Ito phalaį¹ labhissāmi,

so me attho samijjhatuā€™.

Anomadassī bhagavā,

lokajeį¹­į¹­ho narāsabho;

Pānadhiį¹ abhirÅ«hitvā,

idaį¹ vacanamabravi.

ā€˜Yo pānadhiį¹ me adāsi,

pasanno sehi pāį¹‡ibhi;

Tamahaį¹ kittayissāmi,

suį¹‡Ätha mama bhāsatoā€™.

Buddhassa giramaƱƱāya,

sabbe devā samāgatā;

Udaggacittā sumanā,

vedajātā kataƱjalī.

ā€˜PānadhÄ«naį¹ padānena,

sukhitoyaį¹ bhavissati;

PaƱcapaƱƱāsakkhattuƱca,

devarajjaį¹ karissati.

Sahassakkhattuį¹ rājā ca,

cakkavattī bhavissati;

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹.

Aparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariƱƱāya,

nibbāyissatināsavo.

Devaloke manusse vā,

nibbattissati puƱƱavā;

Devayānapaį¹­ibhāgaį¹,

yānaį¹ paį¹­ilabhissatiā€™.

Pāsādā sivikā vayhaį¹,

hatthino samalaį¹…katā;

Rathā vājaƱƱasaį¹yuttā,

sadā pātubhavanti me.

Agārā nikkhamantopi,

rathena nikkhamiį¹ ahaį¹;

Kesesu chijjamānesu,

arahattamapāpuį¹‡iį¹.

Lābhā mayhaį¹ suladdhaį¹ me,

vāį¹‡ijjaį¹ suppayojitaį¹;

Datvāna pānadhiį¹ ekaį¹,

pattomhi acalaį¹ padaį¹.

Aparimeyye ito kappe,

yaį¹ pānadhimadāsahaį¹;

Duggatiį¹ nābhijānāmi,

pānadhissa idaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaį¹ navamaį¹.
PreviousNext