From:
TherÄpadÄna
Naįø·amÄlivagga
PÄnadhidÄyakattheraapadÄna
āAnomadassÄ« bhagavÄ,
lokajeį¹į¹ho narÄsabho;
DivÄvihÄrÄ nikkhamma,
pathamÄruhi cakkhumÄ.
PÄnadhiį¹ sukataį¹ gayha,
addhÄnaį¹ paį¹ipajjahaį¹;
TatthaddasÄsiį¹ sambuddhaį¹,
pattikaį¹ cÄrudassanaį¹.
Sakaį¹ cittaį¹ pasÄdetvÄ,
nÄ«haritvÄna pÄnadhiį¹;
PÄdamÅ«le į¹hapetvÄna,
idaį¹ vacanamabraviį¹.
āAbhirÅ«ha mahÄvÄ«ra,
sugatinda vinÄyaka;
Ito phalaį¹ labhissÄmi,
so me attho samijjhatuā.
AnomadassÄ« bhagavÄ,
lokajeį¹į¹ho narÄsabho;
PÄnadhiį¹ abhirÅ«hitvÄ,
idaį¹ vacanamabravi.
āYo pÄnadhiį¹ me adÄsi,
pasanno sehi pÄį¹ibhi;
Tamahaį¹ kittayissÄmi,
suį¹Ätha mama bhÄsatoā.
Buddhassa giramaƱƱÄya,
sabbe devÄ samÄgatÄ;
UdaggacittÄ sumanÄ,
vedajÄtÄ kataƱjalÄ«.
āPÄnadhÄ«naį¹ padÄnena,
sukhitoyaį¹ bhavissati;
PaƱcapaƱƱÄsakkhattuƱca,
devarajjaį¹ karissati.
Sahassakkhattuį¹ rÄjÄ ca,
cakkavattī bhavissati;
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹.
Aparimeyye ito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
SabbÄsave pariƱƱÄya,
nibbÄyissatinÄsavo.
Devaloke manusse vÄ,
nibbattissati puƱƱavÄ;
DevayÄnapaį¹ibhÄgaį¹,
yÄnaį¹ paį¹ilabhissatiā.
PÄsÄdÄ sivikÄ vayhaį¹,
hatthino samalaį¹
katÄ;
RathÄ vÄjaƱƱasaį¹yuttÄ,
sadÄ pÄtubhavanti me.
AgÄrÄ nikkhamantopi,
rathena nikkhamiį¹ ahaį¹;
Kesesu chijjamÄnesu,
arahattamapÄpuį¹iį¹.
LÄbhÄ mayhaį¹ suladdhaį¹ me,
vÄį¹ijjaį¹ suppayojitaį¹;
DatvÄna pÄnadhiį¹ ekaį¹,
pattomhi acalaį¹ padaį¹.
Aparimeyye ito kappe,
yaį¹ pÄnadhimadÄsahaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
pÄnadhissa idaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ pÄnadhidÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
PÄnadhidÄyakattherassÄpadÄnaį¹ navamaį¹.