From:

PreviousNext

Therāpadāna

Paį¹sukÅ«lavagga

4 Ƒāį¹‡athavikattheraapadāna

ā€œDakkhiį¹‡e himavantassa,

sukato assamo mama;

Uttamatthaį¹ gavesanto,

vasāmi vipine tadā.

Lābhālābhena santuį¹­į¹­ho,

mūlena ca phalena ca;

Anvesanto ācariyaį¹,

vasāmi ekako ahaį¹.

Sumedho nāma sambuddho,

loke uppajji tāvade;

Catusaccaį¹ pakāseti,

uddharanto mahājanaį¹.

Nāhaį¹ suį¹‡omi sambuddhaį¹,

napi me koci saį¹sati;

Aį¹­į¹­havasse atikkante,

assosiį¹ lokanāyakaį¹.

Aggidāruį¹ nÄ«haritvā,

sammajjitvāna assamaį¹;

Khāribhāraį¹ gahetvāna,

nikkhamiį¹ vipinā ahaį¹.

Ekarattiį¹ vasantohaį¹,

gāmesu nigamesu ca;

Anupubbena candavatiį¹,

tadāhaį¹ upasaį¹…kamiį¹.

Bhagavā tamhi samaye,

sumedho lokanāyako;

Uddharanto bahū satte,

deseti amataį¹ padaį¹.

Janakāyamatikkamma,

vanditvā jinasāgaraį¹;

Ekaį¹saį¹ ajinaį¹ katvā,

santhaviį¹ lokanāyakaį¹.

ā€˜Tuvaį¹ satthā ca ketu ca,

dhajo yÅ«po ca pāį¹‡inaį¹;

Parāyaį¹‡o patiį¹­į¹­hā ca,

dīpo ca dvipaduttamo.

EkavÄ«satimaį¹ bhāį¹‡avāraį¹.

NepuƱƱo dassane vīro,

tāresi janataį¹ tuvaį¹;

NatthaƱƱo tārako loke,

tavuttaritaro mune.

Sakkā theve kusaggena,

pametuį¹ sāgaruttame;

Na tveva tava sabbaƱƱu,

Ʊāį¹‡aį¹ sakkā pametave.

Tuladaį¹‡įøe į¹­hapetvāna,

mahiį¹ sakkā dharetave;

Na tveva tava paƱƱāya,

pamāį¹‡amatthi cakkhuma.

Ākāso minituį¹ sakkā,

rajjuyā aį¹…gulena vā;

Na tveva tava sabbaƱƱu,

sÄ«laį¹ sakkā pametave.

Mahāsamudde udakaį¹,

ākāso ca vasundharā;

Parimeyyāni etāni,

appameyyosi cakkhumaā€™.

Chahi gāthāhi sabbaƱƱuį¹,

kittayitvā mahāyasaį¹;

AƱjaliį¹ paggahetvāna,

tuį¹‡hÄ« aį¹­į¹­hāsahaį¹ tadā.

Yaį¹ vadanti sumedhoti,

bhÅ«ripaƱƱaį¹ sumedhasaį¹;

Bhikkhusaį¹…ghe nisÄ«ditvā,

imā gāthā abhāsatha.

ā€˜Yo me Ʊāį¹‡aį¹ pakittesi,

vippasannena cetasā;

Tamahaį¹ kittayissāmi,

suį¹‡Ätha mama bhāsato.

Sattasattati kappāni,

devaloke ramissati;

Sahassakkhattuį¹ devindo,

devarajjaį¹ karissati.

AnekasatakkhattuƱca,

cakkavattī bhavissati;

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹.

Devabhūto manusso vā,

puƱƱakammasamāhito;

AnÅ«namanasaį¹…kappo,

tikkhapaƱƱo bhavissatiā€™.

Tiį¹sakappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Agārā abhinikkhamma,

pabbajissatikiƱcano;

Jātiyā sattavassena,

arahattaį¹ phusissati.

Yato sarāmi attānaį¹,

yato pattosmi sāsanaį¹;

Etthantare na jānāmi,

cetanaį¹ amanoramaį¹.

Saį¹saritvā bhave sabbe,

sampattānubhaviį¹ ahaį¹;

Bhoge me ūnatā natthi,

phalaį¹ Ʊāį¹‡assa thomane.

TiyaggÄ« nibbutā mayhaį¹,

bhavā sabbe samūhatā;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Tiį¹sakappasahassamhi,

yaį¹ Ʊāį¹‡amathaviį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

phalaį¹ Ʊāį¹‡assa thomane.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā Ʊāį¹‡athaviko thero imā gāthāyo abhāsitthāti.

Ƒāį¹‡athavikattherassāpadānaį¹ catutthaį¹.
PreviousNext