From:

PreviousNext

Therāpadāna

Paį¹sukÅ«lavagga

Candanamāliyattheraapadāna

ā€œPaƱca kāmaguį¹‡e hitvā,

piyarūpe manorame;

AsÄ«tikoį¹­iyo hitvā,

pabbajiį¹ anagāriyaį¹.

Pabbajitvāna kāyena,

pāpakammaį¹ vivajjayiį¹;

VacÄ«duccaritaį¹ hitvā,

nadÄ«kÅ«le vasāmahaį¹.

Ekakaį¹ maį¹ viharantaį¹,

buddhaseį¹­į¹­ho upāgami;

Nāhaį¹ jānāmi buddhoti,

akāsiį¹ paį¹­isanthāraį¹.

Karitvā paį¹­isanthāraį¹,

nāmagottamapucchahaį¹;

ā€˜Devatānusi gandhabbo,

adu sakko purindado.

Ko vā tvaį¹ kassa vā putto,

mahābrahmā idhāgato;

Virocesi disā sabbā,

udayaį¹ sÅ«riyo yathā.

Sahassārāni cakkāni,

pāde dissanti mārisa;

Ko vā tvaį¹ kassa vā putto,

kathaį¹ jānemu taį¹ mayaį¹;

Nāmagottaį¹ pavedehi,

saį¹sayaį¹ apanehi me.

Namhi devo na gandhabbo,

namhi sakko purindado;

Brahmabhāvo ca me natthi,

etesaį¹ uttamo ahaį¹.

AtÄ«to visayaį¹ tesaį¹,

dālayiį¹ kāmabandhanaį¹;

Sabbe kilese jhāpetvā,

patto sambodhimuttamaį¹ā€™.

Tassa vācaį¹ suį¹‡itvāhaį¹,

idaį¹ vacanamabraviį¹;

ā€˜Yadi buddhoti sabbaĆ±Ć±Å«,

nisÄ«da tvaį¹ mahāmune.

Tamahaį¹ pÅ«jayissāmi,

dukkhassantakaro tuvaį¹ā€™;

Pattharitvā jinacammaį¹,

adāsi satthuno ahaį¹.

Nisīdi tattha bhagavā,

sīhova girigabbhare;

Khippaį¹ pabbatamāruyha,

ambassa phalamaggahiį¹.

Sālakalyāį¹‡ikaį¹ pupphaį¹,

CandanaƱca mahārahaį¹;

Khippaį¹ paggayha taį¹ sabbaį¹,

Upetvā lokanāyakaį¹.

Phalaį¹ buddhassa datvāna,

sālapupphamapÅ«jayiį¹;

Candanaį¹ anulimpitvā,

avandiį¹ satthuno ahaį¹.

Pasannacitto sumano,

vipulāya ca pītiyā;

Ajinamhi nisīditvā,

sumedho lokanāyako.

Mama kammaį¹ pakittesi,

hāsayanto mamaį¹ tadā;

ā€˜Iminā phaladānena,

gandhamālehi cÅ«bhayaį¹.

PaƱcavīse kappasate,

devaloke ramissati;

AnÅ«namanasaį¹…kappo,

vasavattī bhavissati.

Chabbīsatikappasate,

manussattaį¹ gamissati;

Bhavissati cakkavattī,

cāturanto mahiddhiko.

Vebhāraį¹ nāma nagaraį¹,

vissakammena māpitaį¹;

Hessati sabbasovaį¹‡į¹‡aį¹,

nānāratanabhÅ«sitaį¹.

Eteneva upāyena,

saį¹sarissati so bhave;

Sabbattha pūjito hutvā,

devatte atha mānuse.

Pacchime bhave sampatte,

brahmabandhu bhavissati;

Agārā abhinikkhamma,

anagārī bhavissati;

AbhiƱƱāpāragÅ« hutvā,

nibbāyissatināsavoā€™.

Idaį¹ vatvāna sambuddho,

sumedho lokanāyako;

Mama nijjhāyamānassa,

pakkāmi anilaƱjase.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Tusitato cavitvāna,

nibbattiį¹ mātukucchiyaį¹;

Bhoge me ūnatā natthi,

yamhi gabbhe vasāmahaį¹.

Mātukucchigate mayi,

annapānaƱca bhojanaį¹;

Mātuyā mama chandena,

nibbattati yadicchakaį¹.

Jātiyā paƱcavassena,

pabbajiį¹ anagāriyaį¹;

Oropitamhi kesamhi,

arahattamapāpuį¹‡iį¹.

Pubbakammaį¹ gavesanto,

orena nāddasaį¹ ahaį¹;

Tiį¹sakappasahassamhi,

mama kammamanussariį¹.

Namo te purisājaƱƱa,

namo te purisuttama;

Tava sāsanamāgamma,

pattomhi acalaį¹ padaį¹.

Tiį¹sakappasahassamhi,

yaį¹ buddhamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.

Candanamāliyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext