From:
TherÄpadÄna
Paį¹sukÅ«lavagga
CandanamÄliyattheraapadÄna
āPaƱca kÄmaguį¹e hitvÄ,
piyarūpe manorame;
AsÄ«tikoį¹iyo hitvÄ,
pabbajiį¹ anagÄriyaį¹.
PabbajitvÄna kÄyena,
pÄpakammaį¹ vivajjayiį¹;
VacÄ«duccaritaį¹ hitvÄ,
nadÄ«kÅ«le vasÄmahaį¹.
Ekakaį¹ maį¹ viharantaį¹,
buddhaseį¹į¹ho upÄgami;
NÄhaį¹ jÄnÄmi buddhoti,
akÄsiį¹ paį¹isanthÄraį¹.
KaritvÄ paį¹isanthÄraį¹,
nÄmagottamapucchahaį¹;
āDevatÄnusi gandhabbo,
adu sakko purindado.
Ko vÄ tvaį¹ kassa vÄ putto,
mahÄbrahmÄ idhÄgato;
Virocesi disÄ sabbÄ,
udayaį¹ sÅ«riyo yathÄ.
SahassÄrÄni cakkÄni,
pÄde dissanti mÄrisa;
Ko vÄ tvaį¹ kassa vÄ putto,
kathaį¹ jÄnemu taį¹ mayaį¹;
NÄmagottaį¹ pavedehi,
saį¹sayaį¹ apanehi me.
Namhi devo na gandhabbo,
namhi sakko purindado;
BrahmabhÄvo ca me natthi,
etesaį¹ uttamo ahaį¹.
AtÄ«to visayaį¹ tesaį¹,
dÄlayiį¹ kÄmabandhanaį¹;
Sabbe kilese jhÄpetvÄ,
patto sambodhimuttamaį¹ā.
Tassa vÄcaį¹ suį¹itvÄhaį¹,
idaį¹ vacanamabraviį¹;
āYadi buddhoti sabbaĆ±Ć±Å«,
nisÄ«da tvaį¹ mahÄmune.
Tamahaį¹ pÅ«jayissÄmi,
dukkhassantakaro tuvaį¹ā;
PattharitvÄ jinacammaį¹,
adÄsi satthuno ahaį¹.
NisÄ«di tattha bhagavÄ,
sīhova girigabbhare;
Khippaį¹ pabbatamÄruyha,
ambassa phalamaggahiį¹.
SÄlakalyÄį¹ikaį¹ pupphaį¹,
CandanaƱca mahÄrahaį¹;
Khippaį¹ paggayha taį¹ sabbaį¹,
UpetvÄ lokanÄyakaį¹.
Phalaį¹ buddhassa datvÄna,
sÄlapupphamapÅ«jayiį¹;
Candanaį¹ anulimpitvÄ,
avandiį¹ satthuno ahaį¹.
Pasannacitto sumano,
vipulÄya ca pÄ«tiyÄ;
Ajinamhi nisÄ«ditvÄ,
sumedho lokanÄyako.
Mama kammaį¹ pakittesi,
hÄsayanto mamaį¹ tadÄ;
āIminÄ phaladÄnena,
gandhamÄlehi cÅ«bhayaį¹.
PaƱcavīse kappasate,
devaloke ramissati;
AnÅ«namanasaį¹
kappo,
vasavattī bhavissati.
Chabbīsatikappasate,
manussattaį¹ gamissati;
Bhavissati cakkavattī,
cÄturanto mahiddhiko.
VebhÄraį¹ nÄma nagaraį¹,
vissakammena mÄpitaį¹;
Hessati sabbasovaį¹į¹aį¹,
nÄnÄratanabhÅ«sitaį¹.
Eteneva upÄyena,
saį¹sarissati so bhave;
Sabbattha pÅ«jito hutvÄ,
devatte atha mÄnuse.
Pacchime bhave sampatte,
brahmabandhu bhavissati;
AgÄrÄ abhinikkhamma,
anagÄrÄ« bhavissati;
AbhiƱƱÄpÄragÅ« hutvÄ,
nibbÄyissatinÄsavoā.
Idaį¹ vatvÄna sambuddho,
sumedho lokanÄyako;
Mama nijjhÄyamÄnassa,
pakkÄmi anilaƱjase.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Tusitato cavitvÄna,
nibbattiį¹ mÄtukucchiyaį¹;
Bhoge me Å«natÄ natthi,
yamhi gabbhe vasÄmahaį¹.
MÄtukucchigate mayi,
annapÄnaƱca bhojanaį¹;
MÄtuyÄ mama chandena,
nibbattati yadicchakaį¹.
JÄtiyÄ paƱcavassena,
pabbajiį¹ anagÄriyaį¹;
Oropitamhi kesamhi,
arahattamapÄpuį¹iį¹.
Pubbakammaį¹ gavesanto,
orena nÄddasaį¹ ahaį¹;
Tiį¹sakappasahassamhi,
mama kammamanussariį¹.
Namo te purisÄjaƱƱa,
namo te purisuttama;
Tava sÄsanamÄgamma,
pattomhi acalaį¹ padaį¹.
Tiį¹sakappasahassamhi,
yaį¹ buddhamabhipÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ candanamÄliyo thero imÄ gÄthÄyo abhÄsitthÄti.
CandanamÄliyattherassÄpadÄnaį¹ paƱcamaį¹.