From:

PreviousNext

Therāpadāna

Paį¹sukÅ«lavagga

Taraį¹‡iyattheraapadāna

ā€œAtthadassÄ« tu bhagavā,

sayambhū lokanāyako;

Vinatā nadiyā tÄ«raį¹,

upāgacchi tathāgato.

Udakā abhinikkhamma,

kacchapo vārigocaro;

Buddhaį¹ tāretukāmohaį¹,

upesiį¹ lokanāyakaį¹.

ā€˜AbhirÅ«hatu maį¹ buddho,

atthadassī mahāmuni;

Ahaį¹ taį¹ tārayissāmi,

dukkhassantakaro tuvaį¹ā€™.

Mama saį¹…kappamaƱƱāya,

atthadassī mahāyaso;

AbhirÅ«hitvā me piį¹­į¹­hiį¹,

aį¹­į¹­hāsi lokanāyako.

Yato sarāmi attānaį¹,

yato pattosmi viƱƱutaį¹;

Sukhaį¹ me tādisaį¹ natthi,

phuį¹­į¹­he pādatale yathā.

Uttaritvāna sambuddho,

atthadassī mahāyaso;

NaditÄ«ramhi į¹­hatvāna,

imā gāthā abhāsatha.

ā€˜Yāvatā vattate cittaį¹,

gaį¹…gāsotaį¹ tarāmahaį¹;

AyaƱca kacchapo rājā,

tāresi mama paƱƱavā.

Iminā buddhataraį¹‡ena,

mettacittavatāya ca;

Aį¹­į¹­hārase kappasate,

devaloke ramissati.

Devalokā idhāgantvā,

sukkamūlena codito;

Ekāsane nisīditvā,

kaį¹…khāsotaį¹ tarissati.

Yathāpi bhaddake khette,

bÄ«jaį¹ appampi ropitaį¹;

Sammādhāre pavecchante,

phalaį¹ toseti kassakaį¹ā€™.

Tathevidaį¹ buddhakhettaį¹,

sammāsambuddhadesitaį¹;

Sammādhāre pavecchante,

phalaį¹ maį¹ tosayissati.

Padhānapahitattomhi,

upasanto nirūpadhi;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Aį¹­į¹­hārase kappasate,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

taraį¹‡Äya idaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā taraį¹‡iyo thero imā gāthāyo abhāsitthāti.

Taraį¹‡iyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext