From:

PreviousNext

Therāpadāna

Paį¹sukÅ«lavagga

9 Dhammaruciyattheraapadāna

ā€œYadā dÄ«paį¹…karo buddho,

sumedhaį¹ byākarÄ« jino;

ā€˜Aparimeyye ito kappe,

ayaį¹ buddho bhavissati.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaį¹ hessati gotamo.

Padhānaį¹ padahitvāna,

katvā dukkarakārikaį¹;

Assatthamūle sambuddho,

bujjhissati mahāyaso.

Upatisso kolito ca,

aggā hessanti sāvakā;

Ānando nāma nāmena,

upaį¹­į¹­hissatimaį¹ jinaį¹.

Khemā uppalavaį¹‡į¹‡Ä ca,

aggā hessanti sāvikā;

Citto āįø·avako ceva,

aggā hessantupāsakā.

Khujjuttarā nandamātā,

aggā hessantupāsikā;

Bodhi imassa vīrassa,

assatthoti pavuccatiā€™.

Idaį¹ sutvāna vacanaį¹,

asamassa mahesino;

Āmoditā naramarū,

namassanti kataƱjalī.

Tadāhaį¹ māį¹‡avo āsiį¹,

megho nāma susikkhito;

Sutvā byākaraį¹‡aį¹ seį¹­į¹­haį¹,

sumedhassa mahāmune.

Saį¹visaį¹­į¹­ho bhavitvāna,

sumedhe karuį¹‡Äsaye;

PabbajantaƱca taį¹ vÄ«raį¹,

sahāva anupabbajiį¹.

Saį¹vuto pātimokkhasmiį¹,

indriyesu ca paƱcasu;

Suddhājīvo sato vīro,

jinasāsanakārako.

Evaį¹ viharamānohaį¹,

pāpamittena kenaci;

Niyojito anācāre,

sumaggā paridhaį¹sito.

Vitakkavasiko hutvā,

sāsanato apakkamiį¹;

Pacchā tena kumittena,

payutto mātughātanaį¹.

Akariį¹ ānantariyaį¹,

ghātayiį¹ duį¹­į¹­hamānaso;

Tato cuto mahāvÄ«ciį¹,

upapanno sudāruį¹‡aį¹.

Vinipātagato santo,

saį¹sariį¹ dukkhito ciraį¹;

Na puno addasaį¹ vÄ«raį¹,

sumedhaį¹ narapuį¹…gavaį¹.

Asmiį¹ kappe samuddamhi,

maccho āsiį¹ timiį¹…galo;

Disvāhaį¹ sāgare nāvaį¹,

gocaratthamupāgamiį¹.

Disvā maį¹ vāį¹‡ijā bhÄ«tā,

buddhaseį¹­į¹­hamanussaruį¹;

Gotamoti mahāghosaį¹,

sutvā tehi udÄ«ritaį¹.

PubbasaƱƱaį¹ saritvāna,

tato kālaį¹…kato ahaį¹;

Sāvatthiyaį¹ kule iddhe,

jāto brāhmaį¹‡ajātiyaį¹.

Āsiį¹ dhammaruci nāma,

sabbapāpajigucchako;

Disvāhaį¹ lokapajjotaį¹,

jātiyā sattavassiko.

Mahājetavanaį¹ gantvā,

pabbajiį¹ anagāriyaį¹;

Upemi buddhaį¹ tikkhattuį¹,

rattiyā divasassa ca.

Tadā disvā muni āha,

ciraį¹ dhammarucÄ«ti maį¹;

Tatohaį¹ avacaį¹ buddhaį¹,

pubbakammapabhāvitaį¹.

Suciraį¹ satapuƱƱalakkhaį¹‡aį¹,

Patipubbena visuddhapaccayaį¹;

Ahamajjasupekkhanaį¹ vata,

Tava passāmi nirupamaį¹ viggahaį¹.

Suciraį¹ vihatattamo mayā,

Sucirakkhena nadī visositā;

Suciraį¹ amalaį¹ visodhitaį¹,

Nayanaį¹ Ʊāį¹‡amayaį¹ mahāmune.

Cirakālasamaį¹…gito tayā,

Avinaį¹­į¹­ho punarantaraį¹ ciraį¹;

Punarajjasamāgato tayā,

Na hi nassanti katāni gotama.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhammaruciyo thero imā gāthāyo abhāsitthāti.

Dhammaruciyattherassāpadānaį¹ navamaį¹.
PreviousNext