From:
TherÄpadÄna
Paį¹sukÅ«lavagga
9 DhammaruciyattheraapadÄna
āYadÄ dÄ«paį¹
karo buddho,
sumedhaį¹ byÄkarÄ« jino;
āAparimeyye ito kappe,
ayaį¹ buddho bhavissati.
Imassa janikÄ mÄtÄ,
mÄyÄ nÄma bhavissati;
PitÄ suddhodano nÄma,
ayaį¹ hessati gotamo.
PadhÄnaį¹ padahitvÄna,
katvÄ dukkarakÄrikaį¹;
Assatthamūle sambuddho,
bujjhissati mahÄyaso.
Upatisso kolito ca,
aggÄ hessanti sÄvakÄ;
Änando nÄma nÄmena,
upaį¹į¹hissatimaį¹ jinaį¹.
KhemÄ uppalavaį¹į¹Ä ca,
aggÄ hessanti sÄvikÄ;
Citto Äįø·avako ceva,
aggÄ hessantupÄsakÄ.
KhujjuttarÄ nandamÄtÄ,
aggÄ hessantupÄsikÄ;
Bodhi imassa vīrassa,
assatthoti pavuccatiā.
Idaį¹ sutvÄna vacanaį¹,
asamassa mahesino;
ÄmoditÄ naramarÅ«,
namassanti kataƱjalī.
TadÄhaį¹ mÄį¹avo Äsiį¹,
megho nÄma susikkhito;
SutvÄ byÄkaraį¹aį¹ seį¹į¹haį¹,
sumedhassa mahÄmune.
Saį¹visaį¹į¹ho bhavitvÄna,
sumedhe karuį¹Äsaye;
PabbajantaƱca taį¹ vÄ«raį¹,
sahÄva anupabbajiį¹.
Saį¹vuto pÄtimokkhasmiį¹,
indriyesu ca paƱcasu;
SuddhÄjÄ«vo sato vÄ«ro,
jinasÄsanakÄrako.
Evaį¹ viharamÄnohaį¹,
pÄpamittena kenaci;
Niyojito anÄcÄre,
sumaggÄ paridhaį¹sito.
Vitakkavasiko hutvÄ,
sÄsanato apakkamiį¹;
PacchÄ tena kumittena,
payutto mÄtughÄtanaį¹.
Akariį¹ Änantariyaį¹,
ghÄtayiį¹ duį¹į¹hamÄnaso;
Tato cuto mahÄvÄ«ciį¹,
upapanno sudÄruį¹aį¹.
VinipÄtagato santo,
saį¹sariį¹ dukkhito ciraį¹;
Na puno addasaį¹ vÄ«raį¹,
sumedhaį¹ narapuį¹
gavaį¹.
Asmiį¹ kappe samuddamhi,
maccho Äsiį¹ timiį¹
galo;
DisvÄhaį¹ sÄgare nÄvaį¹,
gocaratthamupÄgamiį¹.
DisvÄ maį¹ vÄį¹ijÄ bhÄ«tÄ,
buddhaseį¹į¹hamanussaruį¹;
Gotamoti mahÄghosaį¹,
sutvÄ tehi udÄ«ritaį¹.
PubbasaƱƱaį¹ saritvÄna,
tato kÄlaį¹
kato ahaį¹;
SÄvatthiyaį¹ kule iddhe,
jÄto brÄhmaį¹ajÄtiyaį¹.
Äsiį¹ dhammaruci nÄma,
sabbapÄpajigucchako;
DisvÄhaį¹ lokapajjotaį¹,
jÄtiyÄ sattavassiko.
MahÄjetavanaį¹ gantvÄ,
pabbajiį¹ anagÄriyaį¹;
Upemi buddhaį¹ tikkhattuį¹,
rattiyÄ divasassa ca.
TadÄ disvÄ muni Äha,
ciraį¹ dhammarucÄ«ti maį¹;
Tatohaį¹ avacaį¹ buddhaį¹,
pubbakammapabhÄvitaį¹.
Suciraį¹ satapuƱƱalakkhaį¹aį¹,
Patipubbena visuddhapaccayaį¹;
Ahamajjasupekkhanaį¹ vata,
Tava passÄmi nirupamaį¹ viggahaį¹.
Suciraį¹ vihatattamo mayÄ,
Sucirakkhena nadÄ« visositÄ;
Suciraį¹ amalaį¹ visodhitaį¹,
Nayanaį¹ ƱÄį¹amayaį¹ mahÄmune.
CirakÄlasamaį¹
gito tayÄ,
Avinaį¹į¹ho punarantaraį¹ ciraį¹;
PunarajjasamÄgato tayÄ,
Na hi nassanti katÄni gotama.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ dhammaruciyo thero imÄ gÄthÄyo abhÄsitthÄti.
DhammaruciyattherassÄpadÄnaį¹ navamaį¹.