From:
TherÄpadÄna
Kiį¹
kaį¹ipupphavagga
Tikiį¹
kaį¹ipupphiyattheraapadÄna
āKaį¹ikÄraį¹va jotantaį¹,
nisinnaį¹ pabbatantare;
Addasaį¹ virajaį¹ buddhaį¹,
vipassiį¹ lokanÄyakaį¹.
TÄ«į¹i kiį¹
kaį¹ipupphÄni,
paggayha abhiropayiį¹;
SambuddhamabhipÅ«jetvÄ,
gacchÄmi dakkhiį¹Ämukho.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Ekanavutito kappe,
yaį¹ buddhamabhipÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
bhavÄ sabbe samÅ«hatÄ;
NÄgova bandhanaį¹ chetvÄ,
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
mama buddhassa santike;
Tisso vijjÄ anuppattÄ,
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tikiį¹
kaį¹ipupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
Tikiį¹
kaį¹ipupphiyattherassÄpadÄnaį¹ paį¹hamaį¹.