From:

PreviousNext

Therāpadāna

Kiį¹…kaį¹‡ipupphavagga

Tikiį¹…kaį¹‡ipupphiyattheraapadāna

ā€œKaį¹‡ikāraį¹va jotantaį¹,

nisinnaį¹ pabbatantare;

Addasaį¹ virajaį¹ buddhaį¹,

vipassiį¹ lokanāyakaį¹.

TÄ«į¹‡i kiį¹…kaį¹‡ipupphāni,

paggayha abhiropayiį¹;

Sambuddhamabhipūjetvā,

gacchāmi dakkhiį¹‡Ämukho.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Ekanavutito kappe,

yaį¹ buddhamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tikiį¹…kaį¹‡ipupphiyo thero imā gāthāyo abhāsitthāti.

Tikiį¹…kaį¹‡ipupphiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext