From:

PreviousNext

Therāpadāna

Kiį¹…kaį¹‡ipupphavagga

Kiį¹sukapupphiyattheraapadāna

ā€œKiį¹sukaį¹ pupphitaį¹ disvā,

paggahetvāna aƱjaliį¹;

Buddhaseį¹­į¹­haį¹ saritvāna,

ākāse abhipÅ«jayiį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Ekatiį¹se ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kiį¹sukapupphiyo thero imā gāthāyo abhāsitthāti.

Kiį¹sukapupphiyattherassāpadānaį¹ catutthaį¹.
PreviousNext