From:

PreviousNext

Therāpadāna

Kaį¹‡ikāravagga

Ekapattadāyakattheraapadāna

ā€œNagare haį¹savatiyā,

kumbhakāro ahosahaį¹;

Addasaį¹ virajaį¹ buddhaį¹,

oghatiį¹‡į¹‡amanāsavaį¹.

Sukataį¹ mattikāpattaį¹,

buddhaseį¹­į¹­hassadāsahaį¹;

Pattaį¹ datvā bhagavato,

ujubhūtassa tādino.

Bhave nibbattamānohaį¹,

soį¹‡į¹‡athāle labhāmahaį¹;

RÅ«pimaye ca sovaį¹‡į¹‡e,

taį¹­į¹­ike ca maį¹‡Ä«maye.

Pātiyo paribhuƱjāmi,

puƱƱakammassidaį¹ phalaį¹;

YasānaƱca dhanānaƱca,

aggabhÅ«to ca homahaį¹.

Yathāpi bhaddake khette,

bÄ«jaį¹ appampi ropitaį¹;

Sammādhāraį¹ pavecchante,

phalaį¹ toseti kassakaį¹.

Tathevidaį¹ pattadānaį¹,

buddhakhettamhi ropitaį¹;

Pītidhāre pavassante,

phalaį¹ maį¹ tosayissati.

Yāvatā khettā vijjanti,

saį¹…ghāpi ca gaį¹‡Äpi ca;

Buddhakhettasamo natthi,

sukhado sabbapāį¹‡inaį¹.

Namo te purisājaƱƱa,

namo te purisuttama;

Ekapattaį¹ daditvāna,

pattomhi acalaį¹ padaį¹.

Ekanavutito kappe,

yaį¹ pattamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

pattadānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.

Ekapattadāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext