From:
TherÄpadÄna
Kaį¹ikÄravagga
EkapattadÄyakattheraapadÄna
āNagare haį¹savatiyÄ,
kumbhakÄro ahosahaį¹;
Addasaį¹ virajaį¹ buddhaį¹,
oghatiį¹į¹amanÄsavaį¹.
Sukataį¹ mattikÄpattaį¹,
buddhaseį¹į¹hassadÄsahaį¹;
Pattaį¹ datvÄ bhagavato,
ujubhÅ«tassa tÄdino.
Bhave nibbattamÄnohaį¹,
soį¹į¹athÄle labhÄmahaį¹;
RÅ«pimaye ca sovaį¹į¹e,
taį¹į¹ike ca maį¹Ä«maye.
PÄtiyo paribhuƱjÄmi,
puƱƱakammassidaį¹ phalaį¹;
YasÄnaƱca dhanÄnaƱca,
aggabhÅ«to ca homahaį¹.
YathÄpi bhaddake khette,
bÄ«jaį¹ appampi ropitaį¹;
SammÄdhÄraį¹ pavecchante,
phalaį¹ toseti kassakaį¹.
Tathevidaį¹ pattadÄnaį¹,
buddhakhettamhi ropitaį¹;
PÄ«tidhÄre pavassante,
phalaį¹ maį¹ tosayissati.
YÄvatÄ khettÄ vijjanti,
saį¹
ghÄpi ca gaį¹Äpi ca;
Buddhakhettasamo natthi,
sukhado sabbapÄį¹inaį¹.
Namo te purisÄjaƱƱa,
namo te purisuttama;
Ekapattaį¹ daditvÄna,
pattomhi acalaį¹ padaį¹.
Ekanavutito kappe,
yaį¹ pattamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
pattadÄnassidaį¹ phalaį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekapattadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
EkapattadÄyakattherassÄpadÄnaį¹ dutiyaį¹.