From:

PreviousNext

Therāpadāna

Kaį¹‡ikāravagga

Avaį¹­aphaliyattheraapadāna

ā€œSahassaraį¹sÄ« bhagavā,

sayambhū aparājito;

Vivekā vuį¹­į¹­hahitvāna,

gocarāyābhinikkhami.

Phalahattho ahaį¹ disvā,

upagacchiį¹ narāsabhaį¹;

Pasannacitto sumano,

avaį¹­aį¹ adadiį¹ phalaį¹.

Catunnavutito kappe,

yaį¹ phalaį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā avaį¹­aphaliyo thero imā gāthāyo abhāsitthāti.

Avaį¹­aphaliyattherassāpadānaį¹ catutthaį¹.
PreviousNext